पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[प्रोष्ठपदीश्राद्धम्]
१०११
संस्काररत्नमाला ।

"नवश्राद्धं सपिण्डं च श्राद्धान्यपि च षोडश ।
एकेनैव तु कार्याणि[१] संविभक्तधनेष्वपि" ॥

 इत्युशनोवचनाच्च ।

 एकोद्दिष्टस्वरूपमाह मनुः--

"एकमुद्दिश्य यच्छ्राद्धमेकोद्दिष्टं प्रकीर्तितम्" इति ।

 तत्र विशेषमाह याज्ञवल्क्यः--

"एकोद्दिष्टं देवहीनमेकार्व्यैकपवित्रकम् ।
आवाहनाग्नौकरणरहितं त्वपसव्यवत्" इति ॥

अथ प्रोष्ठपदीश्राद्धम् ।

तत्र ब्रह्मपुराणम्--

"नान्दीमुखानां प्रत्यब्दं कन्याराशिगते रवौ ।
पौर्णमास्यां प्रकर्तव्यं वराहवचनं यथा" इति ॥

 नान्दीमुखशब्दार्थस्तत्रैवोक्तः--

"पिता पितामहश्चैव तथैव प्रपितामहः ।
त्रयो ह्यश्रुमुखा ह्येते पितरः संप्रकीर्तिताः ॥
तेभ्यः परतरा ये च प्रजावन्तः सुखैधिताः ।
ते तु नान्दीमुखा नान्दी समृद्धिरिति कथ्यते" इति ॥

 एतच्च प्रत्यब्दमित्युक्तेः पक्षश्राद्धे सकृन्महालयपक्षे चाऽऽवश्यकमिति प्रयोगपारिजाते । अत्र मातामहा अपि कार्याः । 'पितरो यत्र पूज्यन्ते' इति वचने पितृशब्दस्य साधारणत्वादिति केचित् । जनकघटितसमुदायवाचित्वादत्र तादृशसमुदायाभावात्पितरो यत्रेतिवाक्यस्यात्राप्रवृत्तिरित्यन्ये ।

 महालयेऽपि श्राद्धं कार्यमित्युक्तं पृथ्वीचन्द्रोदयादौ वृद्धमनुना--

"आषाढीमवधिं कृत्वा पञ्चमं पक्षमाश्रिताः ।
काङ्क्षन्ति पितरः क्लिष्टा अन्नमप्यन्वहं जलम् ।" इति ॥

 वृद्धमनुः--

"मध्ये वा यदि वाऽप्यन्ते यत्र कन्यां व्रजेद्रविः ।
स पक्षः सकलः श्रेष्ठः श्राद्धषोडशकं प्रति" इति ॥

 मार्कण्डेयः--

"कन्यागते सवितरि दिनानि दश पञ्च च ।
पार्वणेनैव विधिना तत्र श्राद्धं विधीयते" इति ॥

 अन्येऽपि पक्षा ब्राह्मे--

"अश्वयुक्कृष्णपक्षे तु श्राद्धं कुर्याद्दिने दिने ।
त्रिभागहीनपक्षं वा त्रिभागं त्वर्धमेव वा" इति ॥


  1. क. ख. च. णि । ए ।