पृष्ठम्:श्रीविष्णुगीता.djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६१
श्रीविष्णुगीता।


प्रपञ्चात्मकदृश्यस्य भवन्तीत्यवधार्य्यताम् ॥ १२९ ।।
त्रिभावेनैव ते सर्वे ज्ञायन्ते च विशेषतः |
त्रिभावव्यञ्जिका चाऽस्ति तत्त्वज्ञानोन्नतिः किल ॥ १३० ॥
मयि यत् सच्चिदानन्दरूपेणाऽस्ति दिवौकसः ।
मूलमध्यात्मभावस्याधिदेवस्य तथैव च ॥ १३१॥
अधिभूतस्य भावस्य ज्ञापकन्तु तदेव हि ।
तटस्थज्ञानसाहाय्यात्रिगुणस्य सतं बुधाः ! ॥ १३२ ।
अविद्याऽऽवरिका ज्ञेया मत्स्वरूपस्य निश्चितम् ।
पुष्टिस्तस्याश्च रजसा तमसैव विजायते ॥ १३३ ॥
सत्त्वात्प्रकाशो विद्याया भवतीति विभाव्यताम् ।
अविद्याऽऽवियते लोके यथा तच्छ्रूयतां सुराः ! ॥ १३४ ॥
काम एष क्रोध एष रजोगुणसमुद्भवः ।
महाशनो महापाप्मा वित्तैनमिह वैरिणम् ॥ १३५ ॥
धूमेनात्रियते वह्निर्यथादर्शो मलेन च ।


नित्य होते हैं सो जानो ॥ १२९ ॥ और त्रिभावके द्वाराही वे सब विशेषरूपसे जानेजाते हैं और तत्त्वज्ञानकी उन्नतिही त्रिभावव्यञ्जिका है ॥१३०॥हे देवतागण ! मुझमें जो सत् चित् और आनन्दरूपसे अध्यात्मभाव अधिदैवभाव और अधिभूतभावका मूल विद्यमान है, वही हे विज्ञो ! तटस्थज्ञानकी सहायतासे त्रिगुणका ज्ञापक मानागया है ॥ १३१-१३२ ॥ मेरे स्वरूपज्ञानको आवरण करनेवाली अविद्याको ही जानो। रज और तमोगुणके द्वाराही अविद्याकी पुष्टि होती है ॥१३॥ सत्त्वगुणके द्वारा विद्याका प्रकाश होता है सो जानो। हे देवतागण ! संसारमें अविद्या जिस प्रकारसे आवरण करती है सो सुनो ॥ १३ ॥ रजोगुणसम्भूत अत्युग्र और दुष्पूरणीय काम और क्रोध को इस संसारमें शत्रु समझो ॥ १३५॥ जिस प्रकार अग्नि धूम्र द्वारा, शीशा मलके द्वारा और गर्भ जरायुके द्वारा आवृत रहता