पृष्ठम्:श्रीविष्णुगीता.djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्रीविष्णुगीता।


स्थूलसूक्ष्मात्मकं विश्वमुत्पादयति सर्वथा ।
 मूलशून्य ! जगन्मूलमूलभूत ! नमोऽस्तु ते ॥ ४३ ॥
 कोषेणाऽन्नमयेन त्वं स्थूलविश्वमयो भवन्।
 काम जीवान् विमोहयस्येव मोहहेतो ! नमोऽस्तु ते ॥ ४४ ॥
 स्थूलो वै मृत्युलोकोऽस्ति सूक्ष्मो लोकोऽस्ति वैबुधः ।
भवान् प्राणमयः कोषो भूत्वा स्थापयति स्वतः ॥ ४५ ॥
 परस्परं सुसम्बन्धमनयोर्लोकयोः सतोः ।
 सम्बन्धस्थापनाकर्मदक्षताभाक् ! नमोऽस्तु ते ॥ ४६ ।
मनोमयेन कोषणाऽविद्यायाः परमाद्भुतम् ।
 विज्ञानमयकोषेण विद्यायाश्च निकेतनम् ॥ ४७ ॥
सृष्ट्वाऽऽनन्दमये कोषे नित्यानन्दो विराजसे।
सृष्टिशोभादिनैपुण्यकुलगेह ! नमोऽस्तु ते ॥ ४८ ॥
वैचित्र्यं भवतोऽपूर्वं भवान् सन् हि भवानसन् ।
 सदसद्भ्यामतीतोऽपि भवान् भाति नमोऽस्तु ते ॥ ४९ ॥


को प्रणाम है ॥ ४२-४३ ॥ अन्नमयकोषसे आप स्थूल विश्वमय होते हुए जीवों को मोहित करते हैं, हे मोहहेतो! आपको प्रणाम है॥४४॥ स्थूल मृत्युलोक और सूक्ष्म देवलोक इनदोनों लोकोंका परस्पर सम्बन्ध आप प्राणमयकोष होकर स्वतः स्थापन करते हैं, है सम्बन्ध स्थापनके कर्ममें परम दक्ष! आपको प्रणाम है ॥४५-४६॥ मनो-मय कोष से परम अद्भूत अविद्या निकेतनको बना कर और विज्ञानमय कोषसे विद्या निकेतनको बनाकर आनन्दमयकोषमें आप नित्यानन्दरूपसे विराजमान रहते हैं, आप सृष्टिकी शोभादिके नैपुण्यमें मुख्याधिष्ठाता हैं, आपको प्रणाम है ॥ ४७-४८ ॥ आपका अपूर्व वैचित्र्य है, आप सत् भी हैं और असत् भी हैं एवं आप सत् असत् से अतीत भी प्रतीत होते हैं, आपको प्रणाम है ॥ ४६॥ आपकी ही अर्धाङ्गिनी