पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुशलप्रश्न: [अयोध्याकाण्ड : नपुंसकं, तानि प्रीत्यर्थ - राजभोगजप्रीतिप्राप्ति मात्र प्रयोजनायानुशासतो राज्ञः पुत्रपशून् नन्ति ।। ५९ ।। 348 कच्चित् वृद्धांथ बालांच 'वद्यमुख्यांश्च, राघव !

  • दानेन मनसा वाचा त्रिभिरेव बुभूपसे ।। ६० ।।

वैद्यमुख्या: – भिषक्छ्रेष्ठाः। त्रिभिरेवेति । त्रिभिः प्रत्येकमेव बुभूषसे – संभाषितुमिच्छसि ? अन्तर्भावितणिः ।। ६० ।। कच्चिङ्गुरूंध वृद्धांव तापसान् देवताऽतिथीन् । + 2 चैत्यांचा सर्वान् ' सिद्धार्थान् ब्राह्मणांच नमस्यसि || चैत्यान्– चतुष्पथान् । सिद्धार्थान्– विद्यात्रततपोभिः कृतार्थितजन्मनः ।। ६१ ।। कच्चिदर्थेन वा धर्म अर्थ धर्मेण वा पुनः उभौ वा + ' प्रीतिलोभेन कामेन च न बाधसे ।। ६२ ।। अर्थेनेत्यादि । अर्थप्राप्तिरूपेण हेतुना घर्म न बाघसे कच्चित्- धर्मं हित्वा अर्थ न गृह्णासि कच्चि देत्यर्थः । तथा धर्मेण – धर्मप्राप्ति- हेतुना कुटुम्बनिर्वाहापेक्षितमर्थ-वित्तं न बाघसे- घर्मार्थावुभावपि प्रीतिलोभेन विषयसन्तोषलोमेन च न ब.घसे ? गणिका दिसक्तौ उभयमपि नश्यति ।। ६२ ।।

  • दानेन अभिमतवस्तुप्रदानेन मनसा-स्नेहेन वाचा--सान्त्ववचनेन एतै स्त्रिमि:

बुभूषसे -- प्राप्तुमिच्छसि वशीकर्तुमिच्छसि कच्चिदिति यावत् । भू प्राप्तौ-गो. + चैत्यान्–देवतावासभूत चतुष्पथस्थमहावृक्षान्- गो. ति. + प्रीतिलोमेन--- सुखामिलाषेण हेतुना कामेन-गो. धर्मकामार्थान् परस्पराबाधेन सेवसे कचिदिति यावत् । विषयसन्तोषलोभरूपेण कामेन-ति. 4 ब्राह्मण- वैद्यान् मुख्यांश्च च. 2 वैद्यांच-ङ. 3 सिद्धांध-ड.. श्रानुमन्यसे- ङ. 5 प्रीतियोगेन-इ.