पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गसंख्या श्लोकसंख्या १२२ १२३ १२४ १२५ विषय: सीताऽनसूयासंवादः दण्डकारण्यप्रवेशः xxvi अवान्तर विषयाः ११८ सीताऽप्यकथयत् स्वस्या: निष्ठां भर्तरि निश्चलाम् ॥ अनसूया तु सीताया निष्ठां वीक्ष्य विसिष्मिये । स्वयंवरकथां सीतामथापृच्छन्मुने: सती ॥ सीताsध्यकथयत् पूर्व यथावृत्तं स्वयंवरम् । धनुर्भऽङ्गादिवृत्तान्तमपि साऽकथयत्तदा ॥ श्रुत्वाऽनसूया तत् हृष्टा सीतां तां परिषस्वजे । उष्य रात्रिमथापृच्छत् रामः सर्वानृषीनपि ॥ अनुज्ञाता स्त्रयस्ते तैः दण्डको प्राविशन् वनम् । पुट संख्या 487 497 487 489 491 493 495 497 499 501.