पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गसंख्या विषय: ११३ भरतप्रत्यागमनम् ११४ लोकसंख्या ११४ ११५ ११६ ११७ ११८ १२० अयोध्याऽऽगमनम् पादुकापट्टाभिषेक:- XXV रामेण खरवत्तान्तश्रवणम् अत्र्याश्रम गमनम् अवान्तरविषयाः गृहीत्वा पादुके भक्त्या प्रतस्थे भरतः पुरीम् ॥ मध्येमार्ग भरद्वाजं आमन्त्र्य स पुरीं ययौ । गत्वा सुदूरमध्वानं अयोध्यां पुनराप सः ॥ न बभौ सा पुरी पूर्व रम्या, दीना भृशं तदा । रामहीना निरानन्दा निरुत्साहाऽभवत् पुरी ॥ मुमोच बाष्पं भरतः तां पुरीं वीक्ष्य दुःखितः । तत्रोषितुमनिच्छन् सः नन्दिग्रामं ययौ ततः ॥ पादु के स्थाप्य राज्ये सः तद्वशोऽभूत् धृतव्रतः । एवं प्रतीच्छन् रामस्यागमनं भरतोऽवसत् || निर्गते भरते रामः उवास मुनिभिः सह । खरेण पीडनं स्वेषां रामाय मुनयोऽब्रुवन् । सस्त्रीकस्य तु रामस्य भयाधिक्यमसूचयन् । रामोऽपि चिन्तयामास सर्व गाढं गतागतम् ॥ ततः संचिन्त्य सर्व स स्वत्र्याश्रममुपागमत् । तमात्रं चानसूयां ते त्रयो भत्त्याऽभ्यवादयन् ॥ प्रशशंसानसूया च सीतां पतिपथानुगाम् ।

पुटसंख्या 455 460 467 472 480 455 457 459 461 463 465 467 469 471 473 475 477 479 481 488 485