पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

501 TS BOT सीता प्राप्त्युपायकथनम् MP [अरण्यकाण्ड: F2 अपि च आयुधमपि अभिनन्निधौ निघाय - निक्षिप्य तेनापि सत्येन च तं वयभ्यं कुरु ॥ २१ ॥ स हि स्थानानि सर्वाणि काकरिकुञ्जरः ॥ २२ ॥ नरमांसाशिनां लोके नैपुण्यादधिगच्छति । नरमांसाशिनामिति राक्षसानामित्यर्थः ॥ २२ ॥ न तस्याविदितं लोके कि अदस्ति हि, राघव ! ॥ २३ ॥ 'यावत् सूर्यः प्रतपति सहस्रांशुररिन्दम !

स नदीन् विपुलान् शैलान् गिरिदुर्गाणि कन्दरान् ॥२४॥ 1 अन्वीक्ष्य वानरैः सार्धं पत्नीं तेऽधिगमिष्यति । अधिगमिष्यति - ज्ञास्यति ॥ २४ ॥ ‘वरायुषवरौ वीरौ सुप्रीवः शङ्कितोऽत् '(किष्कि. 2-1) ततस्तं मयसंविन वालिकिल्विष शङ्कितम् ' (13) इति वक्ष्यमाणःवाच्च, भवतां आयुधदर्शनमात्रेण सुग्रीवः भीत: दू तोऽप- सर्वेद | अतः आयुषो यत्र कुत्रचिरसन्निधाय-निक्षिप्य गम्यताम्-इति स्याद्वा तहिं कथं तो सायुधावेव गतौ इति चेत् आयुषदर्शनेन सुग्रीवस्य योद्वेगो न स्यात् तथा गमनस्यैवामिप्रेतत्वेन, तथैव गमनात् । 'इत्युक्तस्तद्वनं सर्व विचचार सलक्ष्मण । क्रुद्धो राम: शरं घोरं संधाय धनुषि क्षुरम्' (अर. 67-8) इति सदा सज्यधनुष्ठेनेव रामसब्चारप्रतीत्या तादृशभवानकः कारपरित्यागेन गमनस्यैवामिप्रेतत्वात् । सुग्रीवस्तु तादृशम पे रामं दृष्ट्वा हृदयदै बस्यात् भीतो बभूव । अत एव हनुमानपि --'तं क्रूरदशन करं नेह पश्यामि वालिनम्' (किष्कि 2-15) 'अहो शाखामृगत्वं ते व्यक्तमेव लम (17) इत्युपहसति । सुग्रीवसस्यं च अभिसाक्षिकं केवलं कृतव नित्यप्यत्रावधेयम् । सुग्रीवः तादृशभयः कान्तो वर्तते इति सूचनं परमद्द३. भू मिति सःरम् ॥ * अत एव उत्तरत्र वानरसंप्रेषणसमये अभास्करममर्यादं न जानीमस्ततः परम्' इति सुग्रीवो वदति ॥ ' अन्विष्य-ज. TAG