पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

152 लक्ष्मणप्रार्थना

  • चन्द्रे लक्ष्मीः प्रभा सूर्ये गतिर्वायौ भुवि क्षमा ।

एतच्च नियतं 'सर्वं त्वयि चानुत्तमं यशः ॥ ५ ॥ एकस्य नापराधेन लोकान् हन्तुं त्वर्महसि । एतदिति । उक्तचतुष्टयमपीत्यर्थः ।। ५ ।। [अरण्यकाण्ड: 1412 ननु जानामि कस्यायं भग्नः साङ्गामिको रथः ॥ ६ ॥ 8 +केन वा कस्य वा हेतोः' सायुधः सपरिच्छदः ?

  • खुरनेमिक्षतश्रायं सिक्तो रुधिरबिन्दुभिः ॥ ७ ॥

देशो निर्वृत्तसङ्क्रामः सुघोरः, पार्थिवात्मज ! । एकस्य तु विमर्दोऽयं न द्वयोः, वदतां वर ! ॥ ८ ॥ न हि वृत्तं हि पश्यामि बलस्य महतः पदम् । नैकस्य तु कृते लोकान् विनाशयितुमर्हसि ।। ९ ।। ननु एकस्यापराधः इति कथं ज्ञायते ? इत्यत्राह - नन्वित्यादि । जानामि ननु-जानाम्येवैक एवापराद्धेत्यर्थः । कुतो निश्चिनोषीत्यतः- कस्यीयं भग्न इत्यादि । कस्यचिदेव न तु केषांचिदित्यर्थः । सपरिच्छदः- सपरिकरो भन्न इत्यन्वयः । खुर नेमिक्षतत्वादिविशेषण कोऽयं देशश्च निर्वृत्तसङ्क्रामो दृश्यते इति शेषः । उक्तहेतुभिः – एकस्येत्यादि । विमर्दः-संग्रामः । वृत्तं- सिद्धम् | यदेवमतः-नैकस्येत्यादि ।। ६-९ ।। 6

  • लक्ष्म्यादिकं एकैकस्य प्रतिनियतं, स्वयि तु एतत्सर्वं च यशश्च प्रतिनियत-

मित्यर्थ:- गो. +तर्हि को वापरावीत्यत्राह-न विति (पा.) । केन प्रतिपक्षिणा, कस्य प्रयोजनस्य हेतोः, 'षष्ठी हेतुप्रयोगे' इति षष्ठी, प्रकृतात् अन्यस्माद्वा निमित्तादिति न जानामि, तच्चिन्ननीयमित्यर्थ:-- गो. + केन भन: केन हेतुनेस्येतत्तु न जानामीति शेषः-ति. 4 निश्यं--ज. 2 सयुग:- ज. रथ-ङ.