पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रामराद्रावेश: [ अरण्यकाण्ड: 1*न तां कुशलिनीं सीतां प्रदास्यन्ति' ममेश्वराः । अस्मिन् मुहूर्ते, सौमित्रे! मम द्रक्ष्यन्ति विक्रमम् ॥६४॥ नाकाशमुत्पतिष्यन्ति सर्वभूतानि, लक्ष्मण ! | नाकाशामेति । आकाशमित्यर्थः |ः ॥ ६४ ।। 448

  • मम चापगुणोन्मुक्त: बाणजालैर्निरन्तरम् ।। ६५ ।।

'अर्दितं मम नाराचैः ध्वस्तभ्रान्तमृगद्विजम् । समाकुलममर्यादं जगत् 'पश्यार्य लक्ष्मण ! ।। ६६ ।। अमर्याद त्यक्तस्वस्वप्रकृत्यवस्थानम् ॥ ६६ ॥ 5 आकर्णपूर्णैः इषुभिः जीव'लोकं दुरावरैः । करिष्ये मैथिलीहेतोः अपिशाचमराक्षसम् || ६७ ।। दुरावरशब्दः खलन्तः ॥ ६७ ।। 9 मम + रोष 'प्रयुक्तानां 'सायकानां बलं सुराः । " द्रक्ष्यन्त्यद्य विमुक्तानां 1 अतिदुरातिगामिनाम् ||६८॥ नैव देवा न " दैतेयाः न पिशाचा न राक्षसाः । भविष्यन्ति मम क्रोधात् त्रैलोक्ये विप्रणाशिते ॥ ६९ ॥ ↑ दुरावैर: – दुर्वारैः- गो.

  • यदीति पूरयितव्यम् ।

सिद्धवदुक्तिव | + रोषप्रयुक्तानां - रोषसंप्रयुक्तानां । अतिदूरातिगामिनां-- अतिदूरातिपातिनाम्- गो. । यदीश्वराः- ङ. 4 मदितं - ङ. पश्यद्य-ज. 2 अयं श्लोक: कुण्डलि:- ज. " लोक-ज. 7 प्रमुक्तानां - ङ. अमर्षाद्दूर-ज. 9 द्रक्ष्यन्ति ज्या-ङ. 10 3 चापमुखा- ङ. 8 विशिखानां-ज. "गन्धर्वा:-ङ,