पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

444 रामरौद्रावेश: [ अरण्यकाण्ड : पदवी पुरुषस्यैषा व्यक्तं कस्यापि रक्षसः | वैरं शतगुणं पश्य * ममेदं जीवितान्तकम् ।। ५२ ।।

  • ,

मम राक्षसैः सह इदं वैरं एतन्निमित्तजं शतगुणं सत्. तेषां जीवितान्तकं अन्तं करोतीत्यन्तकं-संपन्नं पश्य ।। ५२ ।। 8 2 सुघोरहृदयैः, सौम्य ! राक्षसैः कामरूपिभिः । हता "मृता वा सीता सा भक्षिता वा तपस्विनी ॥५३॥ न धर्मस्त्रायते सीतां हियमाणां महावने । अथ रक्षोभिः सीताविपतिं निश्चित्य तस्यां धर्मेण त्राणादर्शनात् एतावत्कालं धर्मापेक्षया विहृष्टप्राधान्यं पौरुषमेव ग्राह्यम्, प्राधान्येनेत्या- शयेनाह – न धर्म इत्यादि । नहावने दियमाणां सीतां धर्मः न त्रायते स्म ।। ५३ ।।

  1. भक्षितायां हि 'वैदेह्यां हृतायामपि, लक्ष्मण ! ।। ५४ ॥

के हि' लोकेऽप्रियं कर्तुं शक्ताः, सौम्य ! ममेश्वराः १ 5 तथा मक्षितायां सीतायां, अपि वा अपहृतायां सत्यां के हि लेकिश्वराः इन्द्रादयः मम अप्रियं कर्तुं शक्ताः ? न केपि । § धर्मा- साध्यार्थे ते अकिञ्चित्करा इत्यर्थः ॥ ५४ ॥

मम जीवितान्तकं - जीवितान्तकरं इति वा उत्तरश्लोकोऽप्यत्रानुकूल: । सीतामरणे, स्वमरणस्य पूर्वमेव स्पष्टीकृतत्वाव । मृता-मारिता - गो. यदि नाम सीता भक्षिता स्यात्, तदा यत्किचिदपि कर्तुं समर्थस्य मम प्रवृत्ति को वा निरोद्धुं शक्त इत्यर्थः । इदानीं वा कथमप्रिय कृतमित्यत्रोक्तं --रमित्यादि 'प्रियं' इति पदविभागे तु, सीतां नाशयित्वा किं वा प्रियं कर्तुं शक्यते ? मूलस्यैव छेदे वृक्षस्य जलसे चनवदित्याशयः । § धर्म एव न रक्षति चेत्, किं देवा: रक्षितुं शक्ता: ? इति भाव: । पापैः-ड.. 2 सा घोर-ङ. 3 वैदेही-ज. "सीतायां-सु. लोके प्रियं-ज.