पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रामप्रत्यागमनम् S सप्तपञ्चाशः सर्गः [रामप्रत्यागमनम् ] राक्षसं मृगरूपेण * चरन्तं कामरूपिणम् । निहत्य रामो मारीचं तूर्णं पथि ' निवर्तते ॥ १ ॥ 1 एवं कविः सीतावृत्तान्तं अशोकवनिकाऽवस्थित्यन्तमुपवर्ण्य, वाचः क्रमिकत्वतः पश्चात रामवृत्तान्तमुपवर्णयति । राक्षसमित्यादि । तत्र राक्षसं मृगरूपेणेत्यादिना दुर्निमित्तशतशङ्कयमान सीताविपत्तिकस्य रामस्य प्रत्यावृत्तिः ॥ १ ॥ 391 · त्यन्वयः ॥ २ ॥ तस्य संत्वरमाणस्य द्रष्टुकामस्य मैथिलीम् । क्रूरस्वनोऽथ गोमायुः विननादास्य पृष्ठतः || २ || यदा‡ पथि निवर्तते, तदा तस्य पृष्ठतः गोमायुः विननादे- [ अरण्यकाण्ड : ईस तस्य स्वरमाज्ञाय दारुणं रोमहर्षणम् । 2 चिन्तयामास गोमायोः स्वरेण परिशङ्कितः ॥ ३ ॥ अशुभं बत मन्येऽहं गोमायु र्वाश्यते यथा । स्वस्ति स्वादपि वैदेह्याः || राक्षसैर्भक्षणं विना ॥ ४ ॥

  • चरन्तं निवर्तत इति च वर्तमानप्रयोगः तादात्विकानुभवकृतः स्यात् ।

+ एकस्य गोमायो: पृष्ठतः क्रूरस्वरकरणं दुनिमित्तमिति भावः- गो. गोमायुदर्शनस्य शुभनेमित्तत्वात् तदभावसूचनाय 'पृष्ठतः' इत्युक्ति: स्यात् । +" यदा पथि निवर्तते तदा' इत्येतत् वृत्तानुवाद:, 'तस्य' इति तच्छन्दपरामृष्टः । § पूर्वमेव स्वरेण- मरीचस्वरेण परिशङ्कित - सञ्जातशङ्क: स: रामः, तस्य-गोमायोः स्वरं आशाय- त्वा चिन्तयामास- गो. आशाय-निश्चित्य रा. राक्षसैः मक्षणाभावरूपं स्वस्ति अनि स्थाय-ति. न्यवतेत-ज. USTE

  • रामः प्रोवाच-ड. शकुयामास-ज.

PIDE 3र्वाशते-ज.