पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५.२ सर्ग: ] गृहीत्वैवं पुनदीनां स जगाम बिहायसा

  • उद्धृतेन च वस्त्रेण तस्याः पीतेन रावणः ।

अधिकं 'प्रतिबभ्राज गिरिर्दीप्त इवाग्निना ॥ १६ ॥ प्राप्यनाश्यत्वभावाभ्यां स्वशुभाशुभकर्मतः । सङ्गोऽतः रक्षला सङ्गमपि वर्णयते कविः—उद्धनेन चेत्यादि । १६ ।। तस्याः परमकल्याण्याः ताम्राणि सुरभीणि च । पद्मपत्राणि वैदेह्याः अभ्यकीर्यन्त रावणम् ।। १७ ।। रावणं अभ्यकीर्यन्त - रावणाङ्गेषु पतितान्यमूवन्नित्यर्थः । १७ ॥ तस्याः कोशेयमुद्भूतं आकाशे कनकप्रभम् । बभौ चादित्यरागेण ताम्रमभ्रमिवातपे । ॥ १८ ॥ आदित्यगगेण - रागयुक्तादित्य किरणेन । अत एव - आतपे इति । अनेन ईषताप उच्यते । आतपः - संध्याकालः ।। १८ ।। 2 तस्याः तत् ' सुनसं वक्तुं आकाशे रावणाङ्कगम् । न रराज विना रामं विनालमिव पङ्कजम् ।। १९ ।। सुनसमिति । 'उपसर्गाच' इति नसादेशः ।। १९ ।। 359 बभूत्र जलदं नीलं भिवा चन्द्र इवोदितः । सुललाटं सुकशान्तं + पद्मगर्भाभमव्रणम् || २० ||

तस्या आसतिं वर्णयति-ति. असङ्गाया अपि चिच्छक्के: तस्या रावणविनाशसान्निध्यद्योतनाय कविः रावणेन आतपे-ईषत्तापे सन्ध्याकाले-ति. रा. आतपे-मध्याह्ने अनेन रावणविनाशपिशुनोपात: सूचित:-गो. + पचगर्भामं -- बिकसितपञ्चाभम्। अक्षण निर्दोषम्-गो. मादित्यरागेण ताम्रं -अरुणं अभ्रमिव बभौ । परिवभाज-अ. 2 विमलं-ज.