पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जायुः पातयामास रावणं सरथं बलात् शरैरावारितस्तस्य* संयुगे पतगेश्वरः । कुलायमुपसंप्राप्तः पक्षीव प्रबभौ तदा ।। १२ ।। आवारितः - आसमन्ताद्वयातः ॥ १२ ॥ ५१ सर्ग:] स तानि शरवर्षाणि पिक्षाभ्यां च विधूय च । चरणाभ्यां महातेजाः बभञ्जास्य महद्धनुः ॥ १३ ॥

  1. तच्चाग्निसदृशं दीप्तं रावणस्य 'शरासनम् ।

पक्षाभ्यां स 'महावीर्यः व्याधुनोत् पतंगेश्वरः ।। १४ ।। तच्चेति । द्वितीयमपि धनुः इत्यर्थः । व्याधुनोत्-कम्पयति स्म । रावणमिति शेषः ।। १४ ।। S काञ्चनोरश्छदान् दिव्यान् पिशाचवदनान् खरान् । तांचास्य जवसंपन्नान् जवान समरे बली ।। १५ ।। जधान - हतवान् ॥ १५ ॥ ' वरं त्रिवेणुसंपन्नं कामगं पावकार्चिषम् ।

  • मणिहेमविचित्राङ्गं बभञ्ज च महारथम् ॥ १६ ॥

त्रिवेणुः - युगन्धरः ॥ १६ ॥ 349 पूर्णचन्द्रप्रतीकाशं छत्रं च व्यजनैः सह । पातयामास वेगेन ग्राहिमी राक्षसैः सह ॥ १७ ॥

  • तस्य शरै रित्यन्वयः । ↑तानि च शरवर्षाणि पक्षाभ्यां विधूय चरणाभ्यां

महद्धनुः (द्वितीयं धनुः) बभज-गो. ‡ तत् प्रसिद्धं शराबरं-कवचं व्याधुनोत्- पातयामास । शरासनमिति पाठे, तव द्वितीयं धनुः बभजेत्यर्थ:-ति. शरावरं--- कवचं गो. रा. § काञ्चनोरइछदान् स्वर्णमयकव चयुक्तान् तांश्च खरान् जधान । 1 2 शरावरम्-ड. ज. महातेजाः -ज. 3 अब-ज. 'मणिसोपानचित्रानं ज.