पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अर्जुन उवाच- एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते । ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥ १ ॥ द्वादशोऽध्यायः एवमिति । एवम् उक्तेन नयेन ये सेश्वरब्रह्मोपासका ये च' केवलं आत्ममात्रमुपासते, तेषां विशेषाख्यानाय प्रश्नः ।। १ ।। श्रीभगवानुवाच- मथ्यावेश्य मनो ये मां नित्ययुक्ता उपासते । श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ॥ २ ॥ मयीति । माहेश्वर्यविषयो येषां समावेश: अकृत्रिमस्त- न्मयीभाव: 2 ते युक्ततमा मम' मताः इत्यनेन प्रतिज्ञा क्रियते ॥ २ ॥ ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते । सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥ ३ ॥ संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः । ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥ ४ ॥ क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् । अध्यक्ता हि गतिर्दुखं देहभृद्भवाप्यते ॥ ५ ॥ 1. 2. 3. Somits ये च B, N तन्मयो भाव: S omits मम