पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

●एकशोऽध्यायः अनेकपाहदरवकत्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम् । नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप ।। १६ ।। किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम् । पश्यामि त्वां दुर्निरीक्षं समन्ताद् दीप्तानलार्कद्युतिमप्रमेयम् ॥ १७ ॥ स्वमक्षरं परमं वेदितव्यं स्वमस्य विश्वस्य परं निधानम् । त्वमव्ययः सात्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे ॥ १८ ॥ 183 त्वमक्षरमिति | सात्वतधर्मगोप्तेति । सत् सत्यं क्रिया- ज्ञानयोरुभयोरपि भेदाप्रतिभासात्मकं तथा सत्तात्मकं प्रकाश रूपं तत्त्वं विद्यते येषां ते सात्वताः । तेषां धर्मः अनवरतग्रहण- संन्यासपरत्वात् सृष्टिसंहारविषयः सकलमार्गोत्तीर्णः, तं गोपा. घने । एतदेवावाध्याये रहस्यं प्रायशो देवीस्तोवविवृतो मयाseelo7 प्रकाशितम् । तत् सहृदयैः सोपदेशैः स्वयमेवावगम्यते इति किं पुनः पुनः स्फुटतरप्रकाशनवाचालतया ॥ १८ ॥ 1. S, B,N, K (n) add परमगुरौ महादेवेऽर्पणम् before तथा, See Ag. XII, 11 and our note No. 13 thereon, 2. S, K (n) प्रकाशशीलम्