पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽध्यायः 45

यस्त्विति । कषु क्रिधासणेषु च ज्ञानहानिः । पवसोऽ- व्यापाये यन्त्रपुरुषवत्‌ कमणः क्रियमाणत्वात्‌ ॥ ७ ॥

भअतः-

नियत §रु कमे सवं कम ज्यायो ध्कमेणः । छररीरयात्लापि च ते न प्रसिद्धयेदकमेणः ॥ ८ ॥

नियतसिति । वियतं शास्त्रीयं कमं कुर्‌ । शरीरयावा- माव्रस्यापि कर्माधीतत्वात्‌ ॥ ८ ॥

थतः- यज्ञाथांकरमेणोऽन्यत्र लोकोऽयं कर्मबन्धनः । तदर्थं कमे कोन्तेय युक्तसङ्कः समाचर । ९ ॥

यज्ञार्थात्‌ इति । यज्ञार्थात्‌ अवश्यकरणीयात्‌ अन्यानि कर्माणि बन्धकानि । अवश्यकतव्यं! मुक्तफलसंगतया क्रियमाणं व फलदम्‌ ॥ ९॥

पह्यज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः| भनेन प्रषविष्यभ्वमेष बोऽस्तिष्टकामधुर्‌ ॥ १० ॥

सहेति । प्रजापतिः परमात्मा प्रजाः सहेव क्॑भिः ध्षजं । उक्तं चः तेन प्रजानां कपेभ्य एव प्रसवः घन्तावः। एतान्येव च इष्टं संखारं सोक्षं वा दास्यन्ति; संगात्संसारं, भुक्त- ंगत्वान्सोक्षम्‌ [इति | ॥ १०॥

1. 8 0170118 मवश्यकतंभ्यम्‌ 2. न 0715 उक्तं च