पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

०५१८ श्रीमच्छकरदिग्विजयः । तत्तादृक्षे तत्र तीर्थे स भिक्षुः स्त्रात्वा भक्त्या रामनाथं प्रणम्य ।। तत्र श्रद्धोन्पत्तये मानुषाणां शिष्येभ्यस्तद्वैभवं सम्यगृचे ॥ ३४ ॥ तन्माहात्म्यं वर्णयन्तं मुनिं तं पप्रच्छैनं कश्चिदेवं विपश्चित् । पृष्टत्रेधाऽवोचदेवं समासम् ॥ ३५ ॥ रघूद्वहस्तत्पुरुषं परं जगौ शिवो बहुव्रीहिसमासमैरयत् ।। रामेश्वरे नामनि कर्मधारयं परं समाहुः स्म मुरेश्वरादयः ॥ ३६ ॥ एवं निश्चित्योदितं तत्समासं श्रुत्वा तत्रत्यो बुधो योऽभ्यनन्दत् ।। कंचित्कालं तत्र योगीडनैपीत् ॥ ३७ ॥ तस्मादार्य: प्रस्थितोऽभूत्सशिष्य स्तीर्थस्त्रानोपात्तांचत्तामलत्व: ।। पश्यन्देशान्मातुलयं जगाहे गेहं दाहं तस्य पुस्तेन सार्धम् ॥ २८ ॥ [ सर्गः १४ ! ॥ ३४ || [ यत्रेत्याकाङ्क्षतं पृरयति । तदिति । तादृक्षे तादृशे महामहिम नीत्यर्थः । स पद्मपादाचायरूयः ] || ३४ ॥ केन समासेनोपपन्ना ।। ३५ ।। रामस्येश इति तत्पुरुषं केवलं श्रीरामचन्द्रो जगौ । शिवस्तु राम ईशो यस्येि बहुव्रीहिसमासं केवलमुक्तवान् । इन्द्रादयस्तु रामश्चापावीश्वरश्चेति कर्मधारयं प समाहुः स्म । उपजातिवृत्तम् ॥ ३६ ॥ तस्या रामेशाख्यायाः पमासं तत्रत्यं विपश्चित्समुदाय: । योगीड़योगीशः शालिनी वृत्तम ॥ ३७ || [ उदितं कथितम् ] || ३७ ।। स्राननोपात्तं चित्तनिर्मलत्वं येन स तस्य गृहस्य पुस्तकेन सह दाहं श्रुत्वति परं गुणान्वयः ।। ३८ ।।