पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९५२ श्रीमच्छंकरदिग्विजयः । भिन्दानैर्देवमेतैरभिनवयवनैः सद्रवीभञ्जनोत्कै व्यप्ता सर्वयमुव क जगति भजतां कैवमुक्तिप्रसक्तिः ॥ यद्वा सद्वादिराजा विजितकलिमला विष्णुतत्त्वानुरक्ता उजूतृम्भन्ते समन्तादिशि दिशि कृतिनः किं तया चिन्तया मे॥३२॥ कथमल्पबुद्धिविवृतिपचय प्रबलोरगक्षतिहताः श्रुतयः ॥ न यदि त्वदुक्तयमृतसेकधृता विहरेयुरात्मविधृतानुशयाः ॥ ३३ ॥ [ सर्गः ९ ] रोद्रारपचुराद्भगवत्पादमुखलक्षणाचन्द्रात्प्ररोहन्तो व्याहारलक्षणा अमृतकिरणास्तेषां पुत्रे विजयिनि सति मनसो मलिनिम्रो मालिन्यस्य समारम्भणेन चणैर्वितैः प्रतीतै रेतैः कपिलादिवचस्तमस्तोमैर्मिलितैरपि किं स्वकार्यकरणाय स्थातुमप्यशक्तत्वात् । शिखरिणी वृत्तम् ॥ ३१ ॥ दुर्वादिभिव्यप्तामुर्वीमालोच्योढूतां चिन्तां दर्शयति । देवं परमात्मलक्षणां देवप तिमां भिन्दानैस्तद्वेदनपरैमहमदेन मतैरेतैरुपलभ्यमानैर्वादिलक्षणाभिनवयवनैः श्रुति लक्षणसद्रवीभञ्जनोत्सुकैः सर्वेयं भूभिव्यप्ता ततश्च जगत्येवंविधान्सेवतां कस्मिन्देशे कास्मिन्काले वा मुक्तिप्रसक्तिः कैव कापि काऽपि नास्ति । पुनराचार्यशिष्यानालो च्याऽऽह । यद्वा सद्वादी भवान्राजा येषां ते विजितकलिमला विष्णुतत्त्वानुरक्ता वशीकृतचित्ता भवच्छिष्या दिशि दिशि समन्ताद्विनृम्भन्तेऽतस्तया चिन्तया मम किं न किमपीत्यर्थः । स्रग्धरा वृत्तम् ॥३२॥ [देवं दीव्यतीति व्युत्पत्या 'एको देवः सर्वे भूतेषु गूढः’ इति श्रुत्या चाँद्वैतात्मानं पक्षे हरिहरादितत्प्रतिमाविशेषमित्यर्थः । भिन्दानै खण्डयद्भिः । वादैः पक्ष आयुधैरित्यर्थिकम् ] [ सदिति । कालत्रयाबाध्यं 'सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ इत्यादिश्रुतिप्रसिद्धमद्वैतं ब्रह्मात्मतत्त्वमेव वदतीति तथैतादृशो योऽयं भगवान्भाष्यकारः स राजा येषां ते तथेति यावत् । एतेनाऽऽ श्रयदाढ्य ध्वन्यते ] ॥ ३२ ॥ किंचाल्पबुद्धीनां या विवृतयो व्याख्यास्तासां प्रचयः प्रचारः स एव मबलोरग कृताभिमायाः कथं विहरेयुजीवनं लब्ध्वा विहारं कुर्युरित्यर्थः । अमिताक्षरा वृत्तम् ॥ ३३ ॥ [ अल्पबुद्धयो मृढमतयः । यद्वाऽल्पं परिच्छिन्ने वस्तु तद्विषयिणी बुद्धि येषां ते तथा ] ॥ २२ ॥ १ ख. ग. 'चार ए'।