पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६३
शिवासनार्चनम् ॥

प्रदरन्धं नादान्तः स दक्षिणामुखहलाकृतिः दक्षिणपार्श्वस्थबिन्दुयुक्तः द्वा त्रिंशात्ममात्रो विद्युद्वर्णःएवं बिन्दुस्थानात् भूमध्या दैकादशांगुलस्थितब्रह रन्ध्रपर्यन्ते स्थाने स्थिताना मर्धचद्रनिरोधि नादनादान्तानां चतुर्णामपि शन्यतीतकला सदाशिवताभ्यांच साहत स्सदाशिष एवाधिष्ठाता । ब्रह्म- रन्ध्रादूर्द्ध मेकांगुलस्थानस्थिता शक्ति स्सर्वमुखहलाकृति चमपार्वस्थबि दुसाहिता चतुष्पष्टांशमात्रा । ततः त्र्यङ्गलस्थाने स्थिता व्यापिनी त्रि शूलाकृति दक्षिणपार्श्वस्थबिन्दुसहिताऽष्टाविंशत्यधिकशतांशमात्रा । तद् ॐ चतुरङ्गलसमानबिन्दुद्यान्तर्गतकुञ्जरेखयुगान्तरालस्संभैज्जुरेखामधि- षट्पञ्चाशदधिक द्विशततमांशमात्रा । तदू द्वे चतुरंगुळस्थतोन्मनीबिन्द्व धिष्ठानकतदूर्वप्रमुत दण्डकाररेखात्मिका मनोमात्रा । अत्र ब्रह्मरन्ध्रा दूर्द्ध मेकत्रिचतुरंगुलक्रमेण द्वादशांगुलपर्यन्तशिखस्थाने उपर्युपरि स्थि त शक्तिव्यापिनी स्समनोन्मनी शतकोटिसूर्यप्रभाः अनाहताशिवेनाधि saः । ताश्च चतस्रोऽपि मिळिताः परमाकाशा उच्यन्ते । एवमकारश्च तुरंगुलः । उकारोऽष्टांगुल: । मकारश्चतुरंगुलः । बिन्दुद्धंगुल मर्धचन्द्र निरोधि नाद नादान्ता एकादशांगुठे शक्ति व्यापिनी समनोन्मना द्वाद शांगुळव्यानुबरपेकचत्वारिंशदंगुलं द्वादशानामपि कलानां व्याप्तिस्थानम् । ततश्च मूलाधारात् द्वादशान्तपर्यन्त मुक्तमानेषु तत्तत्स्थाने हकारमकारः युक्तहकार मकारमूकारं वृत्ताकारं विन्दु मूर्वाग्रार्धवृत्ताकार मर्धचन्द्र मूर्धत्रिकं णकारं निरोधिनं त्रिन्दुद्वयमध्यगतदण्डाकारं नाददक्षिणपार्श्व स्थित बिन्दुसहितोर्योग्र दक्षिणामुखहलाकारं नादान्तं वामपार्श्वस्थितवि दुसहिंतोर्यामुत्रममुखहलाकारां शकिंत दक्षिणपार्श्वस्थितां बिन्दुसहितो ओम्नर्निश्चलाकारां व्यापिनीं त्रिदुद्वयान्तरालगतकुञ्जरेखाद्वयमध्यस्थित ननुरेखकृते रममां बिन्दुकिटानकोध्यांप्रहजुरेक्षातिमुन्मनां च हृदया