पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५९
शिवासनार्चनम् ॥

विजयं जठरं प्राहुर्निश्वासं हृदयात्मकम् । स्त्रायम्भुवं स्तनद्वंद्व मनलं लोचनत्रयम् । बीरागमः कण्ठदेशो रौरवं श्रवणद्वयम् । मुकुटं मकुटं तन्त्रं बाहवो विमलागमः । चन्द्रज्ञान मुरस्शंभो र्बिम्बं वदनपङ्कजम् ॥ जिह्वा प्रोदीत मीशस्य लळितं गण्डयोर्दूयम् । सिद्धं ललाटफलकं सन्तानं कुण्डलद्वयम् ॥ यज्ञोपवीतं शयक्तं हारस्स्रक्पारमेश्वरम् । किरणं रत्नभूषास्य बातुठे वसनात्मकम् ॥ एवं तन्त्रात्मकं रूपमीश्वरस्य विचिन्तयेत् । शिवज्ञानप्रदं पुंसां शिवधर्मप्रवर्तकम् । विशुद्ध शिवसादाख्यं विद्युदृन्दमिवांबरे । वित्रतस्फुरितज्योति विद्यादूङ् मुखं विभोः ॥ अमूर्ति मथ सादाख्यं मूलस्तम्भ इति श्रुतम् । ज्योतिस्तम्भमयं लिङ्गं स्मरेदस्योत्तरं मुखम् ॥ योतिर्लिङ्गकभागोथमेकाननं त्रिलोचनम् । मूर्तिसादाख्य मित्युक्तं ध्यायेत्पश्चिममाननम् । शूलश्च परशु वज़ मभीति दाक्षणैः करैः। पाशं वह्निच घण्टांच वरं वामैः करैरपि ॥ दधानं कर्तुसादाख्यं चतुर्वक्त्रांबुजोज्वलम् । लिङ्गमध्ये समुद्रतं संस्मरेद्दक्षिणाननम् । पञ्चवक्त्रं दशभुजं पीटं लिङ्गं समुद्रतम् । प्रसिद्धं कर्तुसादाख्यं पुरारेः पूर्वमाननम् । __