पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५८
शिवार्चनाचन्द्रिकायाम्

चतुर्मुखतया ध्येया श्वतस्रः पुरुषस्य तः अष्टावघोरस्य कल्म स्समस्ता जगतीपतेः । द्रुकण्ठोऽसौ नाभिकुक्षी पृष्ठं वक्ष इतीरिताः । वामदेवस्य तु कलाक्षयेदश शिवोदिताः। गुह्योरुजानुजंघास्फिक्कटिः पावें तथा मताः । सद्योजातस्यतु केला वसुसंख्याः प्रकीर्तिताः ॥ पादे करौ नासिके च शिरोबाहू च ता मताः। अष्टत्रिंशत्करुणदैव तिणेनाश्वचसुभुक्षाः । वराभयपणचिळसेकरपङ्कजाः। तत्तद्भासमाकारवर्णायुधभृतोऽथवा । एतेषां वामभागेषु शशिन्याद्याश्च शक्तयः। पाशांकुशाभयवरै ध्र्योतव्यास्सुस्मिताननाः । श्रीकण्ठप्रमुखान्रुद्रान्वर्णरूपान्सशक्तिकान् । प्रभोरत्रयबान्ध्यभयेत्न्यासविन्यासधर्मना ॥ स्मरेत्सशक्तिकान् रुद्रा नर्धनारीश्वराकृतीन् । सिन्दूकांचनप्रख्य यामदक्षिणपार्श्वकान् ॥ प्रशङ्कशःक्षत्रलय वरमुद्राविराजितान् । प्रसन्नव्रतकमला न्विश्वत्रांछितदायकान् । कामिकं पादकमलं योगजं गुल्फयो द्युगम् । चिन्त्यं परदांगुळीपं कारणं प्रसृतिद्वयम् । अजितं जानुनोर्युग्मं दीप्तमूरुद्वयं त्रिभोः । गुह्यत्रीज/मत्रं सूक्ष्मं सहजंभृकुटीतटम् । पृष्ठभगंगेंऽशुमानस्य नाभिश्रीसुप्रभेदतम् ।