पृष्ठम्:शिवलीलार्णवः.djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६०
शिवलीलार्णवे


आगच्छतां प्रणमतां वदतां प्रियोक्तीरग्रे निधाय, विविधानुपहारभेदान् ।
राज्ञामनुग्रहकृते सुमहान् विलम्बो मार्गेऽभवत्प्रतिपदं मधुरेश्वरायाः ॥ १७ ॥
राज्यं प्रशासति पुरा मलयध्वजे ये भूमभुजः कतिपयेऽपरराधुरज्ञाः ।
तानप्यनन्यशरणान् ससुतान् सदारान् सा चक्षुषानुजगृहे शरणं प्रपन्नान् ॥ १८ ॥
सा तत्र तत्र शरणागतराजलोकविश्राणितानि मणिहेमविभूषणानि ।
मातुः समक्षमखिलान्युपहारयन्ती कीर्ति परां वितरति स्म दिशां मुखेषु ॥ १९ ॥
दुर्गाटवीनगर राष्ट्रपदानि तैस्तैस्त्यक्तानि युद्धनिहतैश्च पलायितैश्च ।
भृत्येषु सा कुलपरम्परयागतेषु न्यासीचकार सचिवानुमतेषु राज्ञी ॥ २० ॥
नासीरसीमपरिवर्त्तिभिरेव योधैर्विद्रा वितान् विनिहतानपि वा गृहीतान् ।
सा शृण्वती नरपतीनपि नात्यहृप्यत् संत्रामदर्शनकुतूहलिनी कुमारी ॥ २१ ॥
त्यक्तान् भयात् प्रचलितैः पितृभिः स्वभेरीभाङ्कारनिर्लुठितगर्भपरिच्युतांश्च ।
सा दर्शितान् पथि शनैरवलोकयन्ती स्वे स्वे पदे नृपशिशून् पुनरभ्यषिञ्चत् ॥ २२ ॥
राज्यश्रियं प्रणिपतत्सु नरेश्वरेषु रत्नानि हेमनिवहानपि भूसुरेषु ।
कीर्त्तिं प्रतापमपि सा हरितां मुखेषु राजधिराजतनया विकिरन्त्ययासीत् ॥ २३ ॥
सम्भ्रान्तनिप्पतिततत्तदरातिराजशुद्धान्तयौवतजनैः पतिपुत्रभिक्षाम् ।
सा भिक्षितानुजगृहे करुणातरङ्गसम्पातशीतलसमुल्लसितैरपाङ्गैः ॥ २४ ॥
पाषण्डसागर निमज्जदनादिसूक्तिनिस्तारणाय धृतमानुषविग्रहायाः ।
मीनो महान् विरुरुचे विजयध्वजेऽस्या नासीरसीमनि नरेन्द्रकुमारिकायाः ॥ २५ ॥
बाहुप्रतापविजिताभिररातिराजराज्येन्दिराभिरिव राजसुता सखीभिः ।
पर्यावृता पितृपितामहपालितोर्वीसीमापरिष्करणमाप तुषारशैलम् ॥ २६ ॥
प्रालेयशैलशिखरादवनौ निपत्य भागीरथीं कैनखलं परितो वहन्तीम् ।
दृष्ट्टैव सा स्वयमभूज्जननान्तरीयसोदर्यताप्रणयविद्रवदन्तरङ्गा ॥ २७ ॥
स्रोतांसि तानि कबलीकृतदिङ्मुखानि यादांसि तत्र च महान्ति समुल्ललन्ति ।
अप्रेक्षितश्रुतचराण्यवितर्कितानि चित्रार्पितेव चिरमैक्षत पाण्ड्यकन्या ॥ २८ ॥



१. कनखलं देशविशेषम्.