पृष्ठम्:वेदान्तकल्पतरुः.pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू १ त्र्प्रधि.१
 

चैतन्यं च ब्रह्मेति स्वाभाविका वृत्तेस्तत्संबन्ध इत्यर्थः । यच स्वरूपव्य ४२ । १३ तिरिक्तसाक्षात्कारस्य भ्रमत्वमिति तचाह न चेति । विषयविसंवादाभावात् प्रमात्वमित्यर्थः । जीवचैतन्यमाचापरोक्षेपि शुद्धानन्दात्मत्वादेः पारेराच्यान्न तदाकारसादात्कारा ययाथ इत्याशङ्कयाह न हTत । शुद्धादीनां स्वभावत्वे ऽप्युपाथितिरोधानादविभावनम् । वेदान्तज्ञानेन * तत्तदुपाथ्णपगमे यथा वदभिव्यक्ता जीवा ब्रहोति गीयते स चेटुपाध्यभावस्तर्हि तदतिरिक्तः परोक्ष कथं साक्षात्कारे भायादत्त प्राह न चेति । यथा परैरन्योन्याभावे न भध त्ति छघट इति व्यपदिश्यमाने ऽपि घटत्तदन्येन्याभावव्यतिरिक्ता नाभाव उपेयते । न च घटत्वदन्योन्याभावयेोरेकत्ता । एवमस्माकं निरुपाधिक ब्रह्य । न चेपाध्यभावस्तते। ऽन्य इत्यर्थः । ननु चैतन्याभिन्नाश्वेदानन्दादयस्त दविद्यादशायां विभाव्येरन् उपाधिस्टाश्चेचैतन्यपि निरोधस्तुल्यस्तटदभे ४२ ! १९ दादिति शङ्कामुपसंहारब्याजेन परिहरति तस्मादिति । यथा षड्जादथे। गान्धर्वशास्त्राभ्यासात् प्रागपि स्फुरन्तस्तट्रपेणानुलिखिता न श्रेोचेण व्यज्यन्ते व्यज्यन्ते तु शास्त्रवासितेन तेन एवं वेदान्तवाक्यजन्यब्रह्मात्ममैकत्ताका रज्ञानवासित्तान्त:करणेन तटावाभिव्यक्तिर्न प्रागिति । निपादभगान्धारराष ङ्गमध्यम चैवतपञ्चमा. स्वरा रोहाऽवरे ! समुच्चयपक्षमिदानीं निराकरोति नेति । त्वच किमिह वा जन्मान्तरे वा ऽनुष्ठितं कर्म संस्कारद्वारा ज्ञानेनात्यक्तावुपयुज्यते उत्तेहैवावगते ब्रह्मणि कृतकर्मणां भावनया समुच्चय इति । द्वितीये किं भावनाफलसाक्षा त्कारं कर्मापयेाग उत्त भावनास्वरुपे इति । न तावत्कार्ये इत्याह तस्या इत्यादिना । तदुच्छेदक्रस्य कर्मण इति समानाधिकरणे षष्ठयौ । सजाती येति । सजातीयाश्च ते स्वयं च परे च तेषां विरोधिनस्त्येाक्ता : । अवगते त्त्व वपयासदश्शन कमानुष्ठानसम्भवात् समुच्चय इति प्रत्यवस्थान टू यति अत्रेाच्यतइतेि । विदुष इति । क्रियाक्रादिर्वास्तव इति निश्च यवट् इत्यर्थः । ननु विटुषश्चेदधिकारस्तर्हि क्रियाक्रर्चादेर्वास्तवत्वमित्या ४४ । २ शङ्कयाह क्रियाकत्रदीति । विद्वरस्यमानः अविद्वानेव विद्वान् भबन्विद्ध दाभास इत्यर्थः । लेहितादिडाज्भ्य: क्यर्षिति क्यषन्तस्य रूपम् । अत