पृष्ठम्:वेदान्तकल्पतरुः.pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९
कर्मणाम् तत्वज्झाने उपयेगप्रतिपादनम् ।

ज्ञाहेतुः शब्दस्तु नापरोक्तप्रमाहेतु: कृत: । प्रमेयापरोच्ययेभ्यत्वेन प्रमाया साक्षात्कारत्वे देहात्मभेदविषयानुमित्रपि तदापत्ति: । दशमस्त्वमसौत्यचापि तत्सचिवादच्वादेव साक्षात्कार: । अन्धादेस्तु परोक्तधीरेव । अपि च । न च प्रामाण्यपरत्तस्त्वापात्त: । अपवादनिरासाय मूलशुद्ध'नुरोधात् । दृश्यते त्वग्यया बुटोत्यादैर्नयचूंहितवचनादित्यमुररीकार : । साक्षादघरो चादित्येवमाकारैव श्री: शब्दाटुटेत्ति न तु परोक्तं ब्रहमति । सा तु करण स्वभावात्परोक्ता ऽवतिष्ठते न भ्रम इति सर्वमवटात्तम् ।

स्वरूपप्रकाशस्याभिव्यक्तिसंस्कारमुपपादद्य व्यञ्जकान्त:करणवृत्तेरुत्पा दद्यत्तामाह न चेति । वृत्तिविषयत्वे ब्रह्मणा ऽस्वप्रकाशत्वमाशङ्कासमुच- ४२ । ४ यमतेन: कर्मापयेयागाय साम्यमाह न चैतावतेति । स्वप्रकाशस्यैव शाब्द ज्ञानविषयत्वं त्वया ऽर्पष्टमित्यर्थः । परिहारसाम्यमाह सवेति । ननु निरु पाधिब्रह्मसाक्षात्कारगेोचरः कथ्यमुपहित्ततेत्ति| तचाह न चान्तःकरणेति । निरुपाधि ब्रह्येति विषयीकुर्वाणा वृत्ति: स्वस्वत्रोपाधिनिवृतिहेतुरुदयते । स्वस्या अप्यपाधित्वाविशेषात् । तत: । स्वसत्तायां विनाशहेतुसांनिध्या द्विनश्यदवस्यत्वम् । एवं च नानुपहितस्य विषयत्ता न चेापाधेर्निवर्त्तक्रान्त रापेक्षेत्ति भावः । ननु वृत्तिविशिष्टस्य शबलत्तया न त्वसाक्षात्कारगे चवरत्ता । वृत्त्यवच्छिन्नात्मविषयत्वे च वृत्ते: स्वविषयत्वापात्त:* विशेषणाग्रहे विशिष्टाग्रहादुपलचितस्य तु न वृत्युपाथिकतेति । उच्यते । वृत्युपरागाच सत्येपयुज्यते न प्रतिभास्यतया ऽते वृत्तिसंसर्ग सत्यात्मा विषये भवति ।

ननूपाधिसंबन्धाद्विषयत्वं विषयत्वे चापाधिसंबन्धों विषयविषयित्वल क्षण इतीतरेतराश्रयमत्त आह अन्यथेति । न ब्रह्मसाक्षात्कारस्य ब्रह्मवि. , । १२ षयत्वप्रयुक्तं चेत्तन्यप्रतिबिम्बित्तत्वं किं तु स्वत: । धटादिवृत्तिष्वपि साम्यात् ।


मत धि पर हारसाम्यमिति ३ पुः णा