पृष्ठम्:वेदान्तकल्पतरुः.pdf/६१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५५८
वेदान्तकल्पतरौ [त्र्प्र.४ पा.४ त्र्प्रधि.७
 

किमेतत्कृतिभ्यां करिष्याम इति यतः स्वार्थेषु को मत्सरः बिशुद्भ संप्रदायविभलधियैन तादृश्ये युष्माकं यादृश्याधयेरित्यर्थः । अत्र च भक्तेत्यादिरविरोध्यधस्य स्.वेथ आम्नायपयेनिधेर्नयमयेति समन्वयाध्य- यस्य अविद्योपधानतिगमित्यविद्यापृतिवर्णनेन तद्धेनुर्विद्यास्नघनातू* तृती- याध्यायस्य अविद्यानिवृत्य चतुर्थस्य ब्रह्ममृतमिति चतुर्थाध्यायस्यैवार्थ- सजोषा इति ॥ १ ॥

न केवलं ग्रन्थव्याख्यामचमच कृतम् अपि तु तव तच बैङादित्रि स्टुराद्वान्तभी स्वसन्त्येण नयनरीचिभिः कुर्वता जगतामधे ऽप- नन्ये ब्रह्मलोधश्च स्थिरीचने इत्याह अज्ञानेति । नीतिरेव नैस्तस्य कर्णधारे। नेता । अपूरि एलिः ॥ २ ॥

यावन्तस्ते कृत्स ग्रन्थस्ननिर्माणजं पुण्यं फलमीश्वरे समर्पयन् स्वस्य साक्षात्कृतब्रह्मतया फले ऽप्यसतुं गमयति यन्न्यायेति । न्यायकणिका त्रिविक्रटीक । तत्त्वसमीक्षा ब्रह्मसिद्दिव्याख्या तत्त्वविन्दभट्रम ताश्रयं स्वकृतं प्रकरणम् । न्यायस्य निबन्धे न्यायवर्निकृतात्पर्यटीक । तत्वकैमुदी सनिबन्ध: । योगनिबन्धनं घातऽज्ञलभाष्यटीका तत्व शरी । वेदान्तानां सर्वेषनिषदां निबन्धनमियमेव भामती । एतेर्षि- बन्धनैः यन्महापुण्यमहं समचेषं संचितवानस्मि तस्य फलं पुष्कलं यत्त त्यरमेश्वर मया समर्पितम् । अथ समर्पणखमनन्तरमनेने पहारेण परमे श्वरः प्रीयतामित्यर्थः ॥ ३ । ४ ॥

कार्तस्वरं सुघथं तस्याचारो ऽनवरतवर्षणं तेन सुपूरितेऽर्थेः काङ्किते। यस्य सार्थस्य जनसमूहस्य स तथेत्येके। बहुव्रीहिः । तथाविधे: साथै यस्य प्रकृतत्वेन वर्तते स नृगस्तथेत्यपरः । नुग इति रस आख्य ॥ ५ । ६ ।

स्वज्योतिःसुखसदभेदमात्मभूतं
यन्मा।यविरचितनिश्वदृश्य नीडम् ।
स ब्रह्म प्रखतभघान्धकारभातृ
वन्देहं हरिहरविएदं दधानम् ॥ १ t


चनदiत २ बु• प• के