पृष्ठम्:वेदान्तकल्पतरुः.pdf/६१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५५७
जगद्यपराधिकरणम् ।

विकाराघर्तीति दर्शयतश्चेति सूत्रद्वयस्यभिप्रायमाह एतदुक्तमिति। 9६४ । ९५ सगुणे प्रमाण स्थितानामपि गुणानां सत्यकामत्वादीनां निरवग्रहस्वं सर्वे गेचरत्वमुपसकेनं प्राप्यतइत्यर्थे दृष्टान्त उक्तः । यथा सगुणे ब्रह्मणि स्थित मयि विकारावर्तित्वाद् न प्राप्यतइति तत् प्रपञ्चयति तत्त्वोपासना स्विति । पुरुष शब्देन पूर्ण निर्गुणं तत्वमुच्यते तन्वोपासनासु हि तत्बम सेiत्यादिपूपासकस्य पुरुषक्रतुत्वं निगु चिन्तकस्वमित्यर्थः । ननु सगुणे- पास्तिषु तर्हि क्रिमित्युपासकस्य गुणगतं निरङ्कशत्वमुपास्यं न भवति तचाह उपासकस्य तक्रतुत्वं चेति । न हि निरवग्रहसत्यक्रामत्वादि गुणक्रमीश्वरमुपासीतेति श्रुतिरस्ति सा हि सत्यकामत्वादिगुणक्रमुपासीते त्येवंरूपेत्यर्थः । यदि तु त्रिध्यभिप्रायमुपेक्ष्याप्युपसीततचह स्वात ह्येति । द्विधा कार्यकारणरूपा ।

तं ब्रह्मलोकगतमुपासनं हिरण्यगर्भा अह अप व खल्वमृतमय्य मया मीयन्ते दृश्यन्ते भुज्यन्तइत्यर्थः । तत्राप्यसै अमृतरूपेदकलवणे । लेके भाग्य इत्यर्थः ॥

श्रोतृणामुत्साहजननाय परमपुरुषार्थप्राप्युपयतां गलितकलङ्कतां च स्वकृतेरादर्शयन् सकलशस्थं संकलयति भङ्क्त्वेति । येन ग्रन्थसंदर्मेण ७६६ । ३ बाह्यसुरेन्द्रसमूडं युक्तिनिशितखङ्गधाराभिर्भक्। नयमथा प्रतिलिङ्गादिन्या यरूपमन्यः तेन बिलोलितादानयदुग्धपयेनिरुद्रमखिलऽधिोपधान तिगं ब्रह्ममृतं श्रोतृभिः प्राप्यते स यं परिभाव्यतामित्यन्वयः । अपि च व्याख्यानग्रन्थकर्तुः व्याख्येयग्रन्थकारस्य च गैरवादपि तात्पर्येण प्रवर्तितव्यः मित्याह सेयमिति । शाङ्करभाष्यं व्याख्येयं जाते विषये यस्य से ऽयं वाचस्पतेर्मम ग्रन्थसन्दर्भाः हे सुमतये युष्माभिः प्रचणव्याख्यानादिभि: सादरं परिभाव्यताम् । मा । चैवं मन्यध्वं एतावप्यस्मदादितुन्ये विद्वांसा


+ उपास्येतेत ३ प• ए । तं प्रपञ्चयतीfित २ घु- पार ः अत्र सप्तमं जाह्नापराधिकरण पूर्णम। तत्र सूत्राणि ३-जगदुपारवी प्रकरणद- संनिहितत्वाच्च १७ प्रत्यवे रोपदेशादिति चेत्राधिकारिकमण्डलस्योक्तेः १८ विका रावर्ति च तथा हि स्थितिमाह १८ दर्शयतश्चैवं प्रत्यक्षानमाने २० भेगमन साम्यलिङ्गाच्च २१ अनवृत्तः शब्दादनवृत्तिः शब्दात् ३७