पृष्ठम्:वेदान्तकल्पतरुः.pdf/५९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५३५
प्रतिषेधाधिकरणम् । वागादिलयाधिकरणम् ।

स पुनरिति । एकस्मिन्पक्षइति। विद्वान्ते इत्यर्थः । यदुक्तं हिरण्यगर्भ पर्यन्तम् उत्क्रान्तस्य जीवस्य लिङ्गशरीरात् प्रलय इति तबाह संसारिण ७३३ । ६ एवेति । यषायं पुरुषे म्रियतइति निद्रंशत्संसारमण्डले वर्तमानस्ये स्यर्थः । मध्ये कश्चिच्छङ्कते नन्विति । बृहदारण्यके हि पञ्चमाध्याये आर्तभागप्रश्नगतः शरीरापादनके।त्क्रान्तिप्रतिषेधे ऽस्त्यविदुये यचयं पुरुष इति पुरुषमायोपादानात् षष्ठाध्यायगतस्तु न तस्मात्प्राणा उत्क्रामन्तीति जीवाणदानसेत्क्रान्तिप्रतिघेथे। भवतु विदुषस्तथा च ब्रह्मविद उत्क्रान्ति सिटे: त्वत्पक्षसिद्धिरित्यर्थ: । अर्तभागप्रश्ने ऽपि यदिदं किं च मृत्येरन्नं का स्थित्वा देवता यस्य मृत्युरन्नमिति मृत्युमृत्यः परदेवतायाः प्रस्तुत वात् तदभिज्ञस्य विदुष एवेत्क्रान्तिनिषेध इति साम्यं वाक्यद्वयस्ये त्याह तत्सामान्यादिति । अभेदोपचारेणेति । उत्क्रान्त्यवधरुह्यन दिभिर्निर्देशस्यान्यथा नेतुमशक्यत्वात्तद्वशेनायोपचर इत्यर्थः । पञ्चमीण ठे उपचाराश्रयणे न्यायद्वयमाह अपि चाभृतेति । भाष्यदहृतस्मृतं व्याचष्टे अपदस्य हीति । पद्यतइति पदं गन्तव्यम् अन्यद्यस्य नास्ति स ब्रह्म- बिंदू अपदः । ब्रह्मविदो मणं ब्रह्मप्राप्तिसाधने ज्ञाने ये पदैषिणः निळेच्छवः ते ऽपि देख उत्कृष्टाः किमु तलिष्ठाः किं तु परं मुट्टन्त्यत्र मन्दभाग्या इत्यर्थं स्मृतिं येजयति पदैषिणे ऽपीति ।

७३४ । १३
तानि परे तथा ह ॥ १५ ॥

इत्याद्यधिकरणपञ्चकस्य संगतये भाष्यण्व विशदः । परस्मिन् पुरुषे करणलयवचने सति संशयानुपपतिमशङ्काह प्रतिष्ठाविलयनश्रुत्येरिति। प्रतिgयेरवान्तरप्रकृतिमहो कृत्योः लिङ्गशरीरबिलयनश्रुतिगताः कला एव मेघस्य एरिद्रष्टुरिति श्रुती तयेवंप्रतिपत्तेर्विमर्शः संशय इत्यर्थः । परस्मि नामनीति । लीयन्त इति शेषः । ननु बालेन्द्रियाणि दश भसानि यच्च मन रकमिति पेडश कलाः सन्ति कथं घृते पञ्चदशत्वनिर्देशस्तथाह


नन्तीिति नास्ति २ ५ . + निष्ठसख इन २ पर या । प्रश्न घटं प्रतये धाधकरणं पूर्णम् । तत्र सूत्राणि ३ -प्रतिषेधादित चेन्न शरीरा १२ स्पष्ट क्रषम् १३ स्मयते च १४ ॥ अत्यरात २ पृ • पT