पृष्ठम्:वेदान्तकल्पतरुः.pdf/५९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५३४
वेदान्तकल्पतरौ [त्र्प्र.४ पा.२ त्र्प्रधि.५-७
 

3३१ । २३ लय उक्तः स सगुणंयद्यायामनुचिन्तनार्थंम् । महत्वाद्धेति । रूपचदिति हेसुगर्भविशेषण्म १ अनेकशब्दे बहुवचाची । अनेकं बहु द्रव्यम् आरम्भकं यस्य सदनेफद्रव्यं तत्त्वादित्यर्थः । ततश्च लिङ्गशरीरं चक्षुः स्पर्गेनाभ्यम् उपलब्धव्यं सूनीन्तरैश्व प्रतिहन्येत महस्वे सति रूपवत्वाद् बहुद्रव्या- ब्धत्वे सति रूपवत्वाद्वा कुम्भवदिति । महत्त्वबहुद्रव्यारब्धत्वाभ्यां छणुक व्यधृतिः कुपवत्त्वंन वायुव्यावृत्तिः । चकारस्य प्रथमसूचऍनाप्यन्वयमाह । तस्यैतत्सूत्राकाङ्क्षार्थ भिन्नक्रम इति । चक्षष्यनैकान्तिकत्वमुक्का । हेत्वे- राह स्वरूपमिति । तस्य लिङ्गशरीरस्य स्वरूएमत्र तादृशम् अनुभूतरूप- स्पर्धेम् । यथा चतुषस्य चक्षुरान्नरपरिणतस्य तेजस्र इत्यर्थः । दृष्टन्तं साथ यति अष्टवशादिति । स्वरूपतः सैल्यमुपपाद्य परिमाणतः सैवम्यमाह परिमाणत इति । परिमाणत: सैम्यमस्ति लिङ्गशरीरस्येति शेषः । यथा त्रसरेणवे जालप्रविष्टभ्यरश्मिभ्य ऽन्यच नपलभ्यन्ते परमाणत. सम्रादेवं लिङ्गशरीरस्याप्यस्ति सैषम्यमिति येजना । एतदपि हीति । स्वच्छत्वमपि सूदमत्बेन सं गृहीतमुपलक्षितमित्यर्थः । पूर्वोक्तद्वाभ्यां लिङ्गशरीरस्य चाक्षुष- त्वानुमाने उड़तरूपत्वमुपाधिमनैकान्तिकत्वं चाभिधायेदानीं प्रतीघातानुमाने ऽप्यस्वच्छत्वमुपाधिमनैकान्तिकतां चाह यथा हि कावेति । काचव्यम भ्रसमूहश्च यथा स्वच्छस्वभावस्य नेत्रतेजसे न प्रतिघातकं तदन्तरितवस्तुने ऽपि नेचेणेपलम्भदेवं सर्वमेव सूतं वस्तुजातमस्य लिङ्गशरीरस्येत्यर्थः असक्तत्वापरनाम्ने नेपमृद्यतइति शेषः । प्राप्तिलोभः । दृष्टं त्वगिन्द्रियेण ज्ञानम् । अतं कर्णं । पिधाय श्रवणम् । ताभ्यां प्रमाणाभ्यामूष्मणे ऽन्वय- व्यतिरेके भावाभावे तद्वलादस्ति स्थूलदेहातिरिक्तं किं चिदित्यर्थः ।

७३२ ! २१
प्रतिषेधादिति चेन्न शारीरात् ॥ १२ ॥

व्यवहितसंगतिर्भष्यएवेत् । सक्षमं शरीरं यस्य स जीवात्मा। तथेक्तः । • ननु विद्वानपि चेदुत्क्रामेत्कथं तस्य’ मेक्षसिद्धिरत आह


अत्र पञ्चमं संसारव्यपदेशfधकरणं पूर्णम् । तत्र सूत्राणि ४-सद्धपीतेः संसारव्य प्रदेशात् ८ अहम भ्रमण च तथोपलक्ष्यैः ' नेपमर्देन+तः १० अस्यैव चेr५पत्तेरत्र ऊम १२ ॥