पृष्ठम्:वेदान्तकल्पतरुः.pdf/५८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५३१
वागधिकरणम् । मनेधिकरणम् । अध्यधिकरणम् ॥

अपामन्नप्रकृतित्वादनात्मकं मनः प्रत्यबात्मकः प्राणः प्रकृतिरिति तस्मिन्म मसः स्वरूपेण लय इत्यर्थः । प्राणमनसेः किं साक्षात्प्रकृतिविक्ररः उतस्वप्रकृतिभूताऽबन्द्वरेण । आ।ो निरस्य द्वितीये ऽतिप्रसङ्गमाह स्वये भीति । एवं हि घटस्यापि शरवे लयापत्तिरित्यर्थः । तद्धिकारे ताख= मपां वितरे प्रणे नबिंकरस्य मनसे लय इति ये जन !

७२८ । १0
से तदुपगमादिभ्यः ॥४॥

मैन: प्रणे इति वाक्यं विचार्य तदनन्तरस्य प्राणस्तेजसीत्यस्य विचरात्संगतिः । तेजःशब्दस्य भूतविशेषबचनत्वjदित्यदिहेतूनां तस्मा तेजस्येव प्रणवृत्तिलय इति प्रतिज्ञया संगतिः । उपगमनाडिश: स्वयमेव वक्ष्यति । तेजेद्वारेणेत्येतदुपपदयति तेजसि समापन्नेति । प्राणवृत्ति लयात प्राणस्य जीवे वृत्तिलय उपचर्यतइत्यर्थः । समापन्नेति । आप तिलैयः । यथा राजानं याचयम् उद्यन्तं परियारभूताः प्राणिनः समुए. घम्ति एवमात्मानमन्तझने सर्वे प्राणा अभिसमगच्छन्ति । के। ऽनवन्त- कालः स उच्यते । यत्र कालतद्भवति । तदेव दर्शयेते ऊध्र्वेच्छूयसीति। उध्दोच्छुचित्वमित्युपगमनझुलेरणैः । संमुखमागमनमुपगमनम् । आगम्य च गच्छन्तं बस् अनु पश्चाद्मममनुगमनम् । इन्द्रियग्राम इति । आ प्रायणादित्यत्र सविनशब्दः प्राप्तव्यकर्मफलप्रकाशनवचन इत्युक्तमिह तु तमपरित्यज्य तत्सहितेन्द्रियसमुदयवचन इत्युक्तम् इति न विरोधः । कथं प्रणे। ऽयक्ष इत्यधिकाषः क्रियतइति भाष्य तदनपपन्नमिव । तेजःशब्देन तेजोऽध्यजीवलक्षणसंभवादधिकशब्दप्रक्षेपानेरत अ।ह अधिकावापे ऽशब्दार्थेति । शैते ऽर्थे हि शब्द माति अते ऽश्रोतार्थप्रकोपे ऽधिकाबाप इत्यर्थः । लक्षणास्वीकारे हेतुमाह भृस्यन्त रेति । प्राणानां जीवानुगमदिविषयं वर्णितमेव श्रुत्यन्तरम् । नन तस्य तेजोद्वरेणान्ययसिद्विरुक्तेति सचह न च तेजसस्तत्रोति । अनिलाका- 9२६ । ३ शक्रमेणेति । व्यवधानादेव सुतेजसः स्वरूपलयऽयंग न सारे


अत्र द्वितीयं मनेधिक्र श पूर्णम् । तत्र सूत्रम् १-तन्मनः प्राण उत्तरात् ३ ॥ + भूवरोधहेतुस्वदिति २ पु - पार