पृष्ठम्:वेदान्तकल्पतरुः.pdf/५८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अथ चतुर्थाध्यायस्य द्वितीयः पादः ।
७२६ । ८
बझनसि दर्शनाच्छब्दाच्च ॥ १ ॥

सगुणविद्याफनस्य ब्राझलैकिकस्यचिंटिगतिप्रप्यस्यनक्रम्य प्र प्यसंभवात् तदर्थमुत्क्रान्तिनिरुपणं व्यापिन्नलात्मभावे निर्गुणविद्य फल्ने निषेधार्थं चेत्यभिप्रेत्य पादस्यध्यायसंगतिमाह अपरविद्याफलेति । विद्याधिकारो विद्यया संबन्धः । भाष्यगततत्त्वशब्दार्थमाह धर्मिण इति। धर्मिणे हि स्वपमेव तत्त्वं धर्माणांमारोपितत्वादिति । सर्वचेति पदं व्यये परत्रेह चेति । नन्वत्रापीति । किं विशंष्यादित्यनुषङ्गः । तथा सिद्धेत्क्रान्तिक्रमानुवादितावदिदं वाक्यं तचं पूर्वं व्यर्बहरमण* आसीनेद नमिति व्यापारले।पः सिद्ध न तु बाग्लेय। ऽते वच्छब्दं वृत्तिलक्षक इति सिद्धान्ताभिप्रायमाह सत्यामेवेति । मनेबृत्तिसत्त्वकथनं वावृत्तिलये हेतु- त्वेषपत्यर्थम् । अन्यथा हि सत्प्रलीनवृसिंक न हेतुः स्यादिति । मनु दोडश कलाः पुरुषं प्राप्यास्तं गच्छन्तीत्यत्र घागादिस्यरूपलये ऽप्युक्त एचमच किं न स्यादत आह आगमे हीति । वाङ्मनसीत्युदाहृतवाक्ये बाच एव प्रवणानेन्द्रियान्तराणां मनस वृत्तिलय इति भ्रममपनेतुमवान्तरसूत्रम् अत एवेति ितट्टाचष्टे यत एवेति । वृत्तेरनुगतिर्लय एषा च सैनुश ब्दव्याख्या उपशान्ततेजा उपान्ते।प्रायः । पुनर्भवं पुनर्जन्मेद्दिश्य मनसि संपद्यमानैरिन्द्रियैः प्राणमायातीति शेषः+ ।

७२७ । १७
तन्मनः प्राणउत्तरत् ।। ३ ।।

अतिदेशे ऽयमस्याधिकाङ्गामाह स्वप्रकृतादित्यादिना। प्रणम- नसरबनत्मत्वे हेतुमाह प्रकृतिविकारयेरिति । मनु भवत्वनात्मक मने ऽबात्मकश्च प्राणः कथमेतावत प्राणे मनसे लयस्तत्राह तथा चेति ।


व्य हरमाया इति ३२ प• प• । + अत्र पूर्णम् तत्र सूत्रे २-घट्टनसि दर्शनाच्छब्दाच्च १ अप्त प्रथमं वधिकरणं । एषु च सर्वाण्यनु २ ।।