पृष्ठम्:वेदान्तकल्पतरुः.pdf/५६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५११
अत्यधिकरणम् ।

सिंसस्य जीवयाम्यब्रमशश्वत्काकरणत्वसम्भवादित्याह सत्यमित्या दिना । भाघनाभघसाक्षात्कारस्यन्यत्रेध भ्रमत्वमाशङ्कन प्रमेयस्यापरोक्ष्य विसंवादाभावेन वेषम्यं बदन्परिहरप्ति सा चेत्यादिना । एतेन द्वितीये विकल्प : परास्तः । तदानीमिति । अनुमितिभावनकाले इत्यर्थः । ननु जीव- स्वरूपस्य सप्तनम् आपगेयं भवस् तद्यथात्म्यस्य तु ब्रह्मस्वभावस्य नित्य शृइत्वादेः परोक्षत्वाप्तद्वभाभिः सत्कृतिर्भमः स्यादत आह न हीति । तद्वीपाधिघिरहे। जीवदन्य इति परोक्षः स्याटते निरुपाधिनलषरेक्षाप्रतीतिः भ्रमः स्यान्नेत्याह न चेति । परमार्थप्रतियोगिकी। ऋभवः परमाः सन् अथ करणाद्विद्यते कुम्भाभाव इव भूतलादस घ प्रतियोगिप्रमाणमेवाभावे ऽपि प्रमा uमिति के चिद् मन्वते । इह चेषाधीनां मिथ्यात्वान्नप्रतियेगिकेऽभवे 5य नास्ति वासवः । न चेयमभघानघस्य । यथा gि भवतां घटे न भवसि घटन्येन्याभाव इत्यत्र नान्योन्याभवान्तरमस्ति न च भाषाभाषयेरेब्यक्ष एवमस्माकमुपायभावे ब्रह्मणि निषिध्यते न च भावान्तरप्रसङ्ग इति ।

एवं सृदि निधायाथैमिष्टसिद्धिकृते जगुः ।
आत्मेघानहानिर्घ। तदा ऽप्यात्मैव शिष्यते ॥ इति ।

नन्वेवमपि यथा संसारदशायां जीवरूपं चकास्सि तथैव यदि मेदो ऽपि तर्हि शास्त्रीयज्ञानवैः स्यादिति नेत्याह तस्मादिति । ७०५ । ५ यजदये। हि गन्धर्वशस्तश्चात्प्रागप्यविफलानधिकाः श्रेयेण परेक्षमी क्ष्यन्ते ते त्वितरेतरविवेकेननघधारित ऐक्येन च समारोप्यमाणा न तथा इर्यविशेषमुपजनयन्त्यविवेकिनां यथा शास्त्रीयलक्षणेडैिचिञ्चताम् । तस्माद्यथा तत्र प्रकाशमनेष्विव षड्जादिषु समापितमविवेकं निषेधतः शास्त्रस्येपयेशः एवमचापि समारोपितोपाधिकृतस्वप्रकाशानुभवगतमभिभवं व्युदस्यसां वेदा तनामित्यर्थः । एतदुक्तं भवति । अविकलाऽनधिके ऽवभासमाने ऽपि घस्तनि येन क्रमेण रेपः वृतस्तद्विपरीताकारप्रमाणशून्युदयव्यतिरेकेण न धमे निधनंते यथा देवदत्ते तदेक्ये चाभिज्ञासिद्धे ऽप्यन्येयमन्यः स इत्या रोपः । ऽयमित्याकरप्रत्यभिज्ञाय बिना न निवर्ततइति ।

बद्धमध्यमगान्धारनिषादर्षभधेयता: ।
पञ्चमश्चेति सप्तैते तन्ीकण्ठेद्याः स्वराः ।