पृष्ठम्:वेदान्तकल्पतरुः.pdf/५६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५१०
वेदान्तकल्पतरौ [त्र्प्र.४ पा.१ त्र्प्रधि.१
 

इत्थचै। न तु सत्कर्मक इति । तया सत्यात्मभूतसत्यचिरोधात् । न च जीव स्यात्मभूलमिति व्याख्यानमुचितम् । अथ्याङ्कप्रसङ्गात् । प्रत्ययस्यमभ मिति व्याख्यायां त्वनुषङ्ग एष स्यात्स धाध्यक्षरद्वर इति ब्रह्मसाक्षात्कारे। ब्रह्मस्वरूपमित्यकृत्याद्युते। दूषितायां विद्वान्नी वृतिरूपक्षात्कारमादाय ७९३ } ८ शङ्कते इत्यइ आदीप्तारमिति । ननु स्वरूपप्रकाशेन ब्रह्मप्रयन,सर्वे। किमायूस्या ऽत आ€ न च ममात्मभूत इति । नाविद्योदीयेतेति अन्त्यभिप्रायम् । पूर्वेक्तक्षेपेणेति । वृत्तिरूपसाक्षात्कारं प्रममुपेत्य सस्यमप्यावृत्त्यपेणेत्यर्थः । समेचह न खल्विति । तादृश इति तादृशब्दात् षष्ठे । यदि वाक्यं सकृच्छ्यमणं भ्रमत्वप्रसि नेत्य दयेदिति भाष्ये ब्रह्मात्मत्वप्रतीतिः साक्षात्कारः परोक्षप्रसीत्युत्पनेरेव तदभ धाभिधानाऽनुपपत्तेरित्यइ साक्षात्कारमिति । केवलप्रयमाचर्यमानः मयि न साक्षात्कारं जनयतीत्युक्ते युक्ति सहकृतं जनयिष्यति संस्कार अषा क्षसहितः प्रत्यभिज्ञम् । अते। बक्येने ऊघारं प्रत्यये कृते युज्य ऽपि सत्करणदाघूतिडिद्विशिसि शङ्कते इत्याह न केवलमिति । एवमपि वाक्य- युयः प्रत्येकमद्युतिः विद्वान्तिसंमता न सिध्यतीसि दूषयतीत्यस आक्षेतेति । इदानीं म। भूद्यमावृत्तिEहकृतं साक्षात्कारस्य कारणं मा च युक्तिसहकृतं वाक्यं युक्तिवाक्ये त्वाद्युतिसहिते साक्षात्कारकारणे इसि शङ्कत इत्याह पुनः श ' ऊतइति । दृढभूमिर्दूढ अश्रयः फलं साधयितुमि- त्यर्थः । यद्यप्यभ्यनुमिति शास्तयुक्ती साक्षात्कारं कुरुत इति शङ्कितं तथा प्यन्यप्तरेqकृतघन्यसरकरणमिति वक्तव्यं करणप्रयुक्तं व प्रतीतेरापरोक्ष्यं यथा प्रस्यभियास् । सय किं शस्यत्य करणत्वं भावनया वेति धिकल्य दूयति स खल्वयमित्यादिना । भावनाप्रकर्षस्य पर्यन्त ऽवधिः काष्ठ सज्जमित्यर्थः । पूर्वेघादिना शस्त्र्युत्योः परोक्षज्ञानजनकत्वादवृत्तः येनावृतये।र्व। न चाक्षात्कारहेतुतेति उक्तं सांप्रतमुपैत्यपि तयेरपरोक्षप्रमाक ७०४ । १२ रणभाधमभ्यासश्रेफस्न्यमभिधीयतइत्याचा आक्षेपान्तरमिति । आत श्चेति । अवश्यं चेत्यर्थः । अपरोक्षप्रमेत्त्यर्थं आधृत्याक्षेपः किमवृत्यएका भूतप्रमाणाभावादुत ।यप्रमेयाभावात् । न मनख साक्षात्कारयेप्रथमे एव चे पाधिकात्मन्यहंप्रत्ययरूपशाचास्कारकरणतया कूमशक्तेः शस्त्रयुज्यभ्यeघ