पृष्ठम्:वेदान्तकल्पतरुः.pdf/४७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४१२
वेदान्तकल्पतरौ [त्र्प्र.३ पा.३ त्र्प्रधि.८-९
 

बलादर्थादिघरत्वमविवक्षित्वा विदौक्यमुक्तम् अव तु भिन्नार्थेौधक्रमेण ६०२ । १३ वाक्यभेदाद्विदाभेट् इति पूर्वपदतयति तत्र सच्छब्दस्येति । उपक्रम भेदाद्भिन्नार्थत्वमिति । आत्मोपक्रमवाजसनेयिवाक्याद् भिन्नार्थत्वमि त्यष्ट परत्वाभावे वाबयस्य कथमेकविज्ञानात्सर्वविज्ञानप्रतिज्ञा सदुपक्रमादप्यादै। निद्विष्टा घटते ऽत आह लज्ञिानेन चेति । ननु छान्दोग्ये उपक्रम ख्वात्मपरः आत्मन एव सत्वेन सच्छब्दस्याक्राशशब्द्धवइक्विाचितत्वेना सन्दिग्धार्थत्वात्तच क्रिमित्युपसंहारगत्तात्मत्तादात्म्यपरामर्श भाष्यकारैरा झित: अत्त आह अस्त तावदिति । आत्मैव सन्नित्येतदस्तु तावदिति येजना हेतुमदित्यर्थः । सच्छब्दस्य सामान्यवचनत्वे ऽभ्युपेते वाक्यशेषस्य निर्णायकत्वमा सच्छब्दस्येति । सदेवेत्येतद्वाक्यमात्मन्येव व्यवस्थाप्यत इत्यर्थः । ननु छ चिदुपक्रमाटुपसंहारे ऽपि निर्णयते यया वेदेापक्रमा दृगादिशब्दानां वेदयरत्वं तद्वदिह किं न स्यादत्त आह नीतार्थेति । अपि चेति । किं चास्तु नामेोपक्रमादुपसंहारनिर्णय: सटुपक्रमादपि प्राक्त नादेकविज्ञानहेतुझसर्वविज्ञानात्परमात्मपरत्वं वाक्यस्येत्याह न चेति । ६०३ । ९ वर्गद्वयप्रयेोजनं विभजते अत्र च पूर्वस्मिन्निति । पूर्ववर्णक्रगतपूर्व तरेयकवाक्यं हिरण्यगर्भपास्तिपरम् । त्यत्सिट्टान्ते तु तद्वाक्यं ब्रह्म भावनापरं ब्रह्मत्वप्रतिपादनद्वारेणार्यात् तद्भावनायां पुरुषप्रवृतिहेतुरित्य थै: । अस्मिंस्तु वर्णके पूर्वपक्षे छान्दोग्यवाक्यसत्तासामान्ये ब्रह्मत्वसम्प त्यर्थे वाजसनेयिवाक्यं त्वात्मनेा ब्रह्मत्वगाचरमिति विद्याभेद: । सिट्टान्तेषु द्वे अपि वाचे प्रत्यगुब्रहमेक्रयगेचरे इति भेदे । ऽनन्तरोक्तत्वाञ् ज्ञायतएवेति नोक्तः ।


+ द्वयहेतुप्रयेोजनमिति १ पुः प्रा $ सिद्रान्ते तु इति २-३ पु. पा