पृष्ठम्:वेदान्तकल्पतरुः.pdf/४६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४११
आत्मगृहीत्यधिकरणम् ।

प्यात्मतादात्म्ये इदानीमिव विशेषावस्थाया निषेधार्थे : । मिषत्रिमेषव्या यारवचेतनं तच्चामिषते। ऽप्युपलक्षणम् । ईदत ऐन्त । आडभाव: छान्दसः । कथ्यमवित्तवान् । लेनाक्रान् न सृजै स्रदयामीति । लेनाका णवेच्यन्ते श्रम्भ इत्यादिना । अम्भ:प्रभृतीनु स्वयमेव श्रुतिव्याचष्ट श्रदेो ऽम्भ: परेण दिवं यै: प्रतिष्ठा ऽन्तरिदतं मरीचयः पृथिवी मरो या अधस्तात्ता आप इति । अदस्तदम्भ: यत्परेण दिवं दिवः परस्ताद्वते तस्य च परस्ताद्वर्तमानस्य दौ: प्रतिष्ठा आश्रय: सा ऽप्यम्भ:शब्दवाच्या दिवमारभ्योपरितनलेाकैश्चा ४११ तृमरौचिव्यात्वान्मरौचय इत्यर्थः । स्थानभेदापेक्षतया बहुवचनम् । म्रियन्ते ऽस्मिन् भूतानीति पृथिवीलेाकेा मर: था: पृथिव्या: अधस्तात्ता आप: पात्तालानि तेषामब्बाहुल्याद्विधेयापेदतया स्त्रीलिङ्गत्वम् । आत्मा हिरण्यगर्भ : पुरुषविथ: पुरुषप्रकार: शिरः पाण्यादिमान्प्रजापते: रेतः कायें देवाः प्रजापत्ति: कार्यकारणाथिष्ठार्चीरग्न्याद्या देवत्ता वागादिभि: सह स्पृष्टवान् । ताश्च तं प्रति भागसिटर्थ शरीरमथाचन्त स च ताभ्यो गां गेशरीरमार्नीतवान् तया ऽश्वशरीरं पुरुषशरीरं च । तत्तस्त। देवता: से ऽब्रवोद् यष्यायतनं ययाचतुरादिस्थानम् अस्मिन् शरीरे प्रविशतेत्'ि । स ईश्वर एतमेव सीमानं मूर्द्धः केशविभागावसानं विदार्य छिद्रं कृत्वा एतया द्वारा ब्रह्मरन्ध्रसञ्ज्ञया शरीरं प्रापद्यत प्रायवान् । स शरीरे प्रविष्ट ईश्वर एत्मेव शरीरान्तर्गतं स्वात्मानं ब्रह्म तत्तमं त्यकार शक्रेा लुप्रो द्रष्टव्य । ततत्तमं व्याप्रत्तमं यद् ब्रह्म तदूपेणैतमात्मानम् अपश्यदित्यर्थ य: शरीरे प्रविष्ट: परमेश्वर एष शब ब्रह्म परमात्मा प्रजापतिर्हिरण्यगर्भ ज्ञानेश्वम् । प्रज्ञाने तस्मिन्नेवाधिष्ठाने प्रतिष्ठितम् । लेकेिो ऽपि भूरादिप्रज्ञा नेच: प्रज्ञानियन्तृकः । सैव प्रज्ञा सर्वस्य लेाक्रस्य प्रतिष्ठा ऽधिष्ठानं तच्चं ग्रज्ञानं ब्रह्म ।

पूर्ववर्णके विद्येक्यगुणेपसंहारानिरुपणात्यादसङ्गतिसिद्धार्थे वर्ण कान्तरमारभते श्रपरः कल्प इति । कल्प : प्रकार: । पूर्वच वाक्चैक्य- ६०२ । ११