पृष्ठम्:वेदान्तकल्पतरुः.pdf/४३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७४
वेदान्तकल्पतरौ [त्र्प्र.३ पा.२ त्र्प्रधि.५
 

भेदव्यावृत्यर्थः । ततश्च बोधात्मिका सत्ता सतात्मको वा बोधो ब्रह्मेति सिंट्टान्तपक्ष: प्रदर्शितः ।

सन्छते: सदेवदमित्याद्याया अवैयथार्थ सत्तावत्र ब्रह्म मन्तव्यमित्य थै: । तदेत्तदधिकरणवचनम् । अनेन प्रच के चिदित्यादिभाष्येणेत्यर्थ । अच ५८ । ऽ पूर्वपत्रानुत्यानमाह सत्ताप्रकाशयेरिति । प्रकाशत्रञ्च ब्रहमेत्युक्ते किं सत्ताप्रकाशयेारभेट उत्त भेटदः । आदद्य सिद्धान्त एवेति न पूर्वपदत्वमित्याह नेभथलक्षणत्वमितेि । ब्रह्मण इति शेषः । द्वितीये गतार्थत्वमित्याह भेद इति । शङ्गिता भेदः स्वनिराकरणाय नाधिकरणान्तरं प्रयेोजयती त्यर्थः । पूर्वाभ्युपगमविरोधप्रसङ्गादिति भाष्यीये ऽपि हेतुः पूर्वपदाऽनुत्या नणव पूर्वाधिकरणसिद्धान्ते स्यिते तद्विरोधेन पूर्वपक्षानुत्यानादित्यर्य श्च सत्ताप्रकाशयेारेकत्वं कृत्वा सट्टोथात्मकं ब्रहमति सिद्धान्त: से। ऽप्ययुक्तस्तथा सति सट्बेधशब्दये: पर्यायत्वप्रसङ्गात् । कथं तर्हि सिद्धान्ते अरखण्डन्वसिटुिरत प्राह परमार्थतस्त्विति । अनिर्वाच्यभेदा ऽभ्युपगमात्र पर्यायत्ता । परमार्थतस्तु ब्रह्मसरोणो लदययाभेद एव यथा प्रकृष्ट प्रकाशश्चन्द्र इत्यच प्रकप्रकाशाभ्यां लक्ष्यमाणचन्द्रस्यैकत्वं तद्वदित्यर्थः । प्रपञ्चितं चैतदस्माभिर्जन्पादिसूच+ । भाष्यमुपादाय व्याचष्ट सर्वेषां चेति । प्रयाजनियेागानामपि समिधे यजन्तीत्यादाख्याताभित्तिानां दर्शपूर्णमासनियागाद्वेदाङ्गाप्यायेगमाशङ्काह । श्रधिकाराभिप्रायमिति अधिकार: परमापूर्व तदेकमिति तदपेक्षयैकनियेrगत्वम् । अनुबन्धो निये गावच्छेदकेा धात्वयै: । स हि प्रयाजादावाग्नेयादा च द्रव्यदेवतादिभेदाद् भित्र इति । कुरु प्रपञ्चविलयमिति प्रवर्तते । न शक्रोत्ति प्रविलयं कर्तु प्रवतेस्वात्मज्ञाने इति प्रवत्तिश्च न शक्रोत्यात्मज्ञानं कर्तुमित्यपि द्रष्ट वेदान्तकल्पतरो [ अ. ३ पा. २ अधि. ३ चिन्तित्वमिति ३ पुः पा ५९ । ८ मित्याशङ्कयाह न चास्येति । अधिकारिण इत्यर्थ । मा भूच्छाब्दज्ञाने विधि : शब्दादेव तस्योत्पत्तिः ध्याने सादात्कारें वा ऽस्तु तचाह


न चेति ।