पृष्ठम्:वेदान्तकल्पतरुः.pdf/४२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७३
मुग्धाधिकरणम् । उभयलिङ्गाधिकरणम् ।

ब्रह्मण्यनन्तभावाट् एकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपरोध: । भेदस्य चानुपास्यतायां भिन्नाभित्रे ब्रह्मणि समन्वयनिरूपणं निष्फलं ज्ञानार्यो ि तस्माद्

उपाधिते ऽपि भेदस्य मायामाचत्ववर्णनात् ।
निर्विशेषमिह ब्रह्म याथात्म्यं प्रतिपद्यते ॥

प्रपञ्चलिङ्गानामिति । प्रपञ्षो लिङ्गं सविशेऽब्रह्मणस्तद्याभिः ५६ । १५ प्रकाश्यते त्ता: प्रपञ्चलिङ्गा : । तस्य चेति । निप्प्रपञ्चब्रह्मण इत्यर्थ । सिं द्धान्तात्पूर्वपदतस्य विशेषमाह न चेति । ननु परोपाधिकं किं चित्सत्यं समन्वय सविशेषनिर्विशेषत्वयेार्यटन्यत्तरपदवोपाधिकं त्सत्यमेवेति कुत्ता निर्णयस्त चाह उभयलिङ्गकशास्त्रप्रामाण्यादिति । सविशेषलायामपीति । पृथिव्याद्युपथिकसविशेषत्तायां सत्यमपि यश्चायमस्यां पृथिव्यां यश्चाय पृथिव्याद्युपाथिकभेद एकत्वं च प्रतीयतामत् आह एकत्वनानात्वया श्चेति । भवतु तर्हि नानात्वमेव प्रतिपादां नेत्याह एकत्वाङ्गत्वेनैवेति । तटेव साधयति नानात्वस्येति । व्यावहारिकप्रमाणसिंटुभेदानुवादेन पारमार्थिकाभेदप्रतिपादनपरा श्रुतिरित्यर्थः । जीवब्रह्मणेरेकत्वमपि सत्वा दद्यात्मना सिटुमिति त्वाह एकत्वस्य चेति । उपाधिनियेधेनैकत्वस्य। सिद्धेर्विधेयत्वोपपत्तेः प्रतिपाद्यत्वोपपत्तरित्यर्थः । ननु भवतु निर्गुणब्रह्म संनिधिसमाम्नात्तभेदश्रुन्तीनां निषेध्यभेदानुवादकत्वमेकत्वय प्रतिपाद्यत्वाद् उपासनाप्रकरणपठित्तभेदश्रुत्तीनां तु भेदपरत्वमस्तु एकत्वस्य तचाऽप्रति पादनादत्त प्राह श्राकारवद्भरह्ममेति । उपास्तिपरत्वान्न भेदप्रमापञ्झत्व- ५५७ । १४ मित्यर्थः । ननु द्वा सुपणेत्याद्याः श्रुतय: सन्ति भेदप्रतिपादनपरास्तचाह कासां चिचेति । अस्यां तावट् चटचि बुद्धयपाध्यकर्तृत्वनिषेधेन निर्विशेष प्रत्यगात्मा प्रतिपाद्यते इति पैङ्गयुपनिषद्व्याख्यातम् । एवमन्यचापि द्रष्ट व्यम् । वचनव्यक्तोराह किं । एकदेशिमते िद्वतीयाधिकरणे सखत्मणमेवेति


श्राह किं सल्लक्षगामिति । सन्नद्रणामेत्रेत्येवकार इति ५ पुः प्रा• ।