पृष्ठम्:वेदान्तकल्पतरुः.pdf/३८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३३२
वेदान्तकल्पतरौ [त्र्प्र. २ पा.४ त्र्प्रधि.२-५
 

श्रुतेः परत: प्रामाण्यप्रसङ्गादित्याशङ्काह यद्यपि श्रुतय इति । श्रुतीनां परस्प रविरोधावबेोधकत्वभ्रमे त्इदासेन तात्पर्यनिर्णयायानुमानाऽनुसरणमित्यर्थः।

५०९ । १८ सुश्रुवेणेति । प्रमाणलक्षणे स्थितम् । अर्थाद्वा कल्पनेकदेशत्वात् ॥ स्रवेणाबदद्यति स्वथितिना ऽवदाति हस्तेनावद्यन्तीति यूयते । स्वथितिरुभ यतेाधार: तुरः अवदानं चास्ति ट्रवाणामाज्यादीनां संहतानां च मांसाद नाम् । तचाऽऽविशेषश्रवणादनियमे प्राप्रे राद्धान्त : । अशक्याथैविध्यसंभव्वाद्वि धिरेव यथासामथ्यै विधेय व्यवस्थापयति । शक्तश्च म्रवा ट्रवस्यावदाने वस्था । सामथ्र्यस्य येाग्यत्तारूपस्य बाधकैकदेशत्वादिति ।

भननात । संशयादिरुपविचारक्ररणादित्यर्थः । भेदे प्रमाणाऽभा वादिति । चक्षतष इच शब्दोपलब्धा वृत्तिमन्मनसेो ऽथ्यवसायादिकार्य व्यतिरेकाऽनवगमादित्यर्थः । श्रवयुत्यवादेनेति । न तावत्स वै शीर्षणया शिर एताद्यज्ञस्य यदुखा शीर्षन्नेव यज्ञस्य प्राणान्दधात्तीत्युखायनस्तुतिपर त्वात् । सप्रभिर्वसवस्त्वा धपयन्त्वित्यादिमन्त्रैरित्यर्थ । तत्त: प्राणान्तरव्या वृत्यिरत्वयेोजना न युक्ता । यद्यपि दशेमे पुरुषे प्राणा आत्यैकादश इत्यनुवाद एव तथापि सदनुवाद इति विशेष: । णकं वृणीत् इत्यत्त एव प्राण इत्यय व्याख्यातम् । पूर्वयेोजनायां हि गतेरित्यस्यावगत्तरिति क्रिष्टा येजना । श्रुत्यन्त रगताधिकप्राणाधगतेश्च वृत्तिभेदविषयकत्वकल्पनाझेश: । ये स तंएव प्राखा ५११ । ३. इति येजनायां परिसंख्यापत्तिरिति व्याख्यानान्तरमाह इयमपरेति । अस्मि न्व्याख्याने प्राणानां सत्वं नावध्रियते पूर्वस्मादविशेषायात्तात् किं तु सन्त्वन्ये प्राणा उत्क्रान्तिस्तु सानामेवेति सप्रैव प्राणा इति भाप्ये च उत्क्रामन्तीत्यध्या हार्यम् । प्रयाजनं तूत्क्रामतामेव प्राणानां सर्वदेहानुयायित्वेन बन्धकत्वादध्या त्माधिदैविकेोपासनेषु सानामुपास्ति: पूर्वपदे सिट्टान्ते त्वेकादशानामिति ।


श्रभिहितमिति ३ पुः याः । + जैमिनिसू• श्र• ९ पा० ४ सू• ३० $ श्रत्र द्वितीयं सप्तगत्यधिकरणं पूर्णम् । तत्र सूत्रे २- सप्तगतेत्रेिशेषितत्वाच्च ५ हस्तादयस्तु स्यिते ऽा नै । १ ।।