पृष्ठम्:वेदान्तकल्पतरुः.pdf/३८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३३१
प्राणात्यन्यधिकरणम् । । सगत्यधिकरणम् ।

श्रग्निसाधनेति । अग्निश्चिते ऽनि: तत्साधनानि शर्करादीनि । ३०६ । १३ अधिकारिपुरुषः स्रष्टा । तस्मादिति । प्राणा अपि नभावद् ब्रह्मणे। विकारा इत्युपरि संबध्यते । भूयसीनां प्राणेोत्पत्तिश्रुतीनां ब्रह्मविज्ञानात्स वैविज्ञानप्रतिज्ञासिद्धार्थस्य चेतरस्य संदर्भस्य प्राणस्टष्टिपरस्य प्राणा व्युत्रवर न्तौत्यादेरनुयहाय तदीयान् प्राणानयेद्य सा श्रुतिरुपपन्नायति येाजना । उपवासवाची येषधशब्द इति बैट्टाथिञ्झरणे' उक्तम् । तत्त्वान्तरतयैषा मनुत्पत्तिरास्थेयेति । अविद्यादिवदनाद्यध्याससिद्धये सातिणाऽव्यवधानात् सुषुपे ऽप्युपलम्भप्रसङ्गादित्यर्थः । तत्सामान्यादिति । अत्रादीनां हासे ज्ञासादृद्धौ वृद्धेर्हि मनश्रादीनामनादिमयत्वं श्रुत्याच्यते तदिन्द्रियान्त राणामपि तुल्यमित्यर्थः । ब्रह्मकर्तृकायां नामरूपत्र्या#ियायां विषये यावु यक्रमेयसंहारै तत्पालेाचनया हेतुना उत्तैव सृष्टिदृष्टिरित्यन्वय: ।

५०७।१२
सप्तगतोविर्शेषितत्वाच्च ॥५॥

पूर्वपदते सभ्य: प्राणेभ्यस्त्वम्पदार्थस्य विवेकेा ज्ञातव्य: । सिद्धान्ते एकादशभ्य इति प्रयेोजनम । ग्रहुत्वेनेत्यस्य व्याख्यानं बन्धनेनेति । रागेत्यादनेनेन्द्रियाकर्षकत्वाद् विषयाणामतिग्रहत्वम् । प्राण इति प्राणेन्द्रियं लक्षण्येयाच्यते । श्रपान इति च गन्थ: । अपानेन गन्धलक्षणायां हेतुं श्रुतिरेवाह श्रपानेन हीति । अपश्वासेनेत्यर्थः । अधिष्ठानेनासेति । इन्द्रियाणीति शेषः । स्पर्शानां त्वगेक्रायनमाग्रय: ग्राहकत्वात् । ननु श्राह ये सप्तति । नेह शीर्षणयानु प्राणानुट्टिश्य सत्वं विधीयते ऽन्यते। ऽवगमाट् अनुवादत्वायत्त: । किं तु शीर्षणयान् स श्रेचादीनुट्टिश्य प्राणत्वं तथा च प्राणान्तरस्य व्यावृत्त: फलमित्यर्थः । नन्वत्वादिसंड्या अपि त्वमत: कथं सप्रसंख्यानियमस्तच(ह यद्यपीति । इह खूपेपलब्थ्यादिकार्य वशादनुमानानुगृहीतैकादशत्वयुत्यैकादशेन्द्रियाणीति सिट्टान्त्यते तदयुक्त


व्याससू• अ- २ पा. २ अधिः ५ + अत्र प्रथमं प्राणेत्यत्यधिकरसं पूर्णम् । तत्र सूत्राणि ४-तथा प्राणा: १ गैण्यसं