पृष्ठम्:वेदान्तकल्पतरुः.pdf/३६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०६
वेदान्तकल्पतरौ [त्र्प्र. २ पा.२ त्र्प्रधि.७
 

प्राह श्रमाक त्विति । भाष्यस्यस्वरुपपरिमाणपदं व्याचष्ट स्वरूपेति । परिहरति । तत ईश्वरस्येत्यादिभाष्येणेत् िशेष । असति ह्यन्ते तटपरि च्छेदे न देाषायास्त् िच स इत्याह श्रागमेति । आगामानयेदो वादी

उत्पत्यसंभवात् ॥४२॥

अधिष्ठतैवेश्वर इति मते निरस्ते प्रकृतिरपि स इति मंत्स्य बेदः संगतार्थत्वाज्जीवात्पत्तावपि प्रमाणत्वमता जीवस्वरूपतया बाध्यमानाद् ब्रह्मणे जगत्सगै बुवत: समन्वयस्य तेन बाध इति शङ्कानिरासात्संगति मभिप्रेत्याह अन्यत्रेति । पञ्चराचकर्तुर्वासुदेवस्य वेदादेव सर्वज्ञत्वावग मात् कपिलपत्तञ्जाल्यादीनां च जीवत्वात्पञ्चराचस्य च पुराणेषु बुद्धादिदेश ओवानन्तरंसंगतिवशादिह पादे ऽस्य लेख: । भवतु क्रियाकरणमुत्यांद न तु ज्ञानकरणमित्याशङ्कवाह प्रयत्रेति । प्रयत्रादीनां करणत्वं विवक्षात : । सिद्धान्तस्तु

बुद्धिपूर्वकृति: पञ्चराचं नि:श्वसितं युतिः ।
तेन जीवजनिंस्तच सिद्धा गौणो नियम्यते ।

यांवद्धोक्रदेशे वेदाऽविरोधादीश्वरबुद्धेवटमूलत्वं वेदाद्वा सर्वविषयत्वं प्रमीयते तावदेव स्वत:प्रमाणवेदाज्जीवानुत्पत्तिप्रमितै। तादृबुद्धिपूर्वकेश्वर वचनान्न जीवेत्पत्तिरवगन्तुं शक्यते । अत: प्रमाणापहृतविषये गैणं तद्व चनं न तु भ्रान्तमु पूर्वपक्षयुक्तरिति ।

संकर्षणसंज्ञो जीवः प्रद्युम्नं जनयितुं करणान्तरवात्र वा । श्राद्ये तदेव सर्वच करणं स्यादिति न प्रयुन: करणं भवेत् । द्वितीयं प्रत्याह संकर्षणे ४६७ । १० ऽकरए इति । करणसामथ्र्यइति । इह करणं कृति: । परस्परच्या


अत्र सप्तमम् णत्यधिकरणाम् प्रवराधिक्ररणं वा येागाटाधिकरणं वा यूर्णम् । तत्र सू त्राणि५-पत्युरसामञ्जस्यात् ३० संयन्धानुपपत्तेश्च ३८ अधिष्ठानानुपपत्तेश्च ३९ कर + सेन मतेनेति २-३ पु. पा