पृष्ठम्:वेदान्तकल्पतरुः.pdf/३६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०४
श्रुतेः पैरुषेयागमाद्वा ईश्वरसिटिनिरासः ।

पूर्व कर्म तावत्प्रवर्तयितुं न शक्यते क्षुत्सितफलाऽनुदयप्रसङ्गादेवं पूर्वकर्मेश्व राप्रवर्तितं कथमीश्वरप्रवर्तनलक्षणं कार्यं करोति । एवं सति ग्रवर्तक्रत्वोपप तिमनुका केवलं तत्त: पूर्वकमैवावलम्ब्यते तचाह तत्रापीति । तचापीश्व- ४६४ । ६ रप्रवर्तने स्वकार्ये पूर्व कर्म तत्त: पूर्वभाविकर्मप्रवर्त्तितेनेश्वरेण प्रवर्तितमिति वक्तव्यं तथा च सर्वचानुपपत्तिसाम्यादन्थपरम्यरेत्यर्थः । छावपि क्रमंश्वरे । श्रस्माक त्विति । मायामयां प्रवृत्तावचेचादद्यत्वादित्यर्थः ।

एवं श्रुतेरनुमानाचेश्वरसिद्धिं निरस्य पैरुषेयागमातत्सिट्टिर्निरस्यत इत्याह परस्यापीति । अस्माक त्विति । शास्त्रयेन्नित्व ऽएँीश्वरस्या ऽनादिसिटुनियत्क्रमापेक्षणानेश्वरार्थौनं वेदस्य प्रामाण्यं किं तु स्वत: । यद्यया देवदत्तकृतत्वे ऽपि दीपस्य प्रकाशनशक्तिमत्त एव कृतत्वाद् न देवदत्ता

ननु रूपादिहीनस्याधिष्ठयत्वानुपपतिर्मयायामपि तुल्या त्तचाह यथा- ४६५ । १९ दर्शनमिति। अधिष्ठानेत्ति" सूवगत्तव्याख्यानयेभंदमाह पूर्वमिति । करणव चेदितिसूचस्यव्याख्यानयेोर्विशेषमाह तथेति । प्रधानपुरुषेश्वराणामिति । एषां पुरुषान् जात्यैक्रोकृत्य चित्वं ताबत्सिद्धं पुरुषाणां तु परा:ादिसंख्यासु मध्ये ऽन्यतमसंख्ययेयन्त एवेत्ति संख्याभेदवत्वं द्रव्यत्वात् कुसूलमित्तधान्यवदि त्यनुमाय सर्वेषां प्रधानादीनां संख्यावत्वादन्तवत्वं विनाशित्वमनुमातव्यम् । यद्यवि द्रव्यत्वादेवान्तवत्वं सर्वेषामनुमातुं शक्यं त्वयापि प्रवाहनित्यत्वा दनित्यानामधि म्रोंतेोरुयेण संसारवाहकत्वशङ्कां व्यावर्त्तयितुं संख्याभेदवत्त्व मनुमित्तम् । शवं तावदट्रव्यान्नितैव संख्येति येषामाग्रहंस्तन्मते संख्याभेद वत्वे द्रव्यत्वं हेतूकृतम् । अथ संख्यां विहाय सर्वच संख्या ऽस्तीति मतं तन्मतेन मानं संख्यान्यत्वे सतीति । संख्यान्यत्वादित्यर्थ । समा च निमितार्था । अय संख्यायामपि संख्या ऽस्तौति मतं तचानुमानमाह प्रमेयत्वादिति । अतिसामान्यत्तादृष्टानुमानेापन्यासस्तु ईदृशेनापि दूष्य- ४६६ । ५२ त्वादाभासत्तर: परपदव इति दोत्तनाय । व्याख्याते ऽथं सचमवतारयति ततश्धेति । ननु ब्रह्माप्यन्तवदेकत्वादेकवटवदिति किं न स्यादत


टया

  1. मामिति मासि य पुः ।