पृष्ठम्:वेदान्तकल्पतरुः.pdf/३५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९९
सकस्मिन्नसंभवाधिकरणाम् ।ज्ञपणकसमयनिरासः ।

कललाख्यट्रवात्मकावस्थाया बुद्धदात्मत्तायाश्चारम्भकः क्रियाविशेषेो नामि कम् । सक्रियस्य बीजस्य तेज:पाक्रवशादीपट् घनौभावः शरीरराकारपरि णामहेतुर्बदनीयमिति विभागः । कायतीति कै गै शब्द इत्यस्य रूपम् । स्यादस्ति च नास्ति चेत्येतदवक्तव्य इत्यस्याधस्तात् संबन्धनीयम् । स चेका न्तत्वभङ्गा: कथं कष्यं कदा कद्रा च प्रसरन्तीत्यपेक्षायामन्त्र्व र्य: प्रतिपाद एकस्मिन्नसंभवाधिकरणम् । तपणक्रसमयनिरासः । त्वन्यम

तद्विधानवितायां स्यादस्तीति गतिर्भवेत् ।
स्यान्नास्तीति प्रयोगः स्यातन्निषेधे विवक्षिते ॥
क्रमेणेभियवाञ्छायां प्रयेग: समुदायभृत् ।
युगपतद्विवक्षायां स्याट्वाच्यमशक्तित्: ॥
समुच्चयेन युक्तश्च समेो भङ्ग उच्यते ॥ इति ।

युगपदस्तित्वनास्तित्वयेोर्विवक्षायां वाच: "ग्रामवृत्तित्वादुभयं युगप ट्वाच्यम् । आदद्यो ऽस्तित्वभङ्गो ऽन्त्येनाऽसत्त्वेन सह युगपदवाच्य । अन्त्यश्चाद्येन भङ्गेन सह युगपदवाच्य: । समुचितरूपश्च भङ्ग एकैकेन + सह युगएदवाच्य इत्यर्थः । अष्य बा सटसटुभयेष्वेकान्ते भग्ने ऽनिर्बाच्य निवाच्यत्वनियमः स्यादस्त्यवक्तव्य इत्यादिना भज्यते । नन्वस्ति स्यादिति वर्तमानत्वविथिवाचिने: कथमेकार्यपर्यवसानमत्त आह स्याच्छब्द इति । ४५७ । १५ तिङन्ततुल्ये ऽते न विव्यथैतेत्यर्थः । वाक्येष्विति । स्यादस्तीत्या दिवाक्येषु स्यादित्ययं शब्दस्तिङन्तसदृशे । निपात इंत्यन्वयः । का ऽस्यार्थ इति त्वाह श्रनेकान्तेति । अनेकान्तः किं स्वातन्त्र्यण प्रतिपाद्यते नेत्याह गम्यं प्रतीति । गम्यमस्तित्वादि । कुतो ऽस्यानेकान्तदद्योंत्तित्व मत्त आह अर्थयेोगित्वादिति । एतटुपपादयति यदि पुनरिति । व्य तिरेकमुका ऽन्वयमाह अनेकान्तद्योतकत्वे त्विति । स्यात्यटेनानेनका


वाच्य इति २ पुः पा• । एक एकेनेति १ पुः प्रा भङ्ग इति नास्ति ९ पुः ।