पृष्ठम्:वेदान्तकल्पतरुः.pdf/३५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९८
वेदान्तकल्पतरौ [त्र्प्र. २ पा.२ त्र्प्रधि.६
 

उपवासे बैटैः प्रयुज्यते स्त्रातः शुचिवस्त्राभरण: येषधं विदर्थीतेति । स च लेाकैरप्रयुक्तत्वादपशब्द : । अर्थते ऽनुपपतिमाह अर्थतश्चेति । अक्षरमवि नाशि । नमनादिवासनानामाश्रयत्वादतरत्वसिद्धिः । उत्पादाद्वेति सूचे स्यि ता धर्मस्थितितेति च कारणत्वधर्मस्य कार्यत्वधर्मस्य च स्थिरत्वस्वीकारा त्सर्वक्षणिक्रत्वविरोध:+ ॥

४५३ । ४
नैकस्मिञ्जसंभवात् ॥ ३३ ॥

एकरूपब्रह्मसमन्वयविरोध्यनेक्रान्तवादभङ्गस्य बुद्धिसंनिधानलदत्णां संगतिमाह निरस्ते इति । मुक्तकच्छेषु निरस्तषु मुक्तवसना बुट्टिस्या भवन्तीति अद्य वा समयमाचसिट्टपञ्चस्कन्धादिपदार्थाश्रयन्यायाभासे निरस्ते पञ्चास्तिकायादिसामयिकयपदार्थमित्तं न्यायाभाससंदृब्थं मतं भवति बुद्धिस्यम् । तदिदं समयपदेन सूचितम् । उपलब्थेरर्थसत्ववत्तदनेकान्तो ऽप्यू पलब्धेरेवास्तीत्यर्थसंगति: । श्रस्तोति । कायन्ते शबद्यन्तइत्यस्तिकाया : । कै गै शब्द ! अर्हन्नित्यसिद्धप्रवृत्त्यनुमेय इति । सम्यङ्गिथ्यात्वेन प्रवृतिद्वैविध्यं वदयति । तच धर्मास्तिकाय: सम्यक्प्रवृत्यनुमेय इत्यर्थः । शास्त्रीयबाह्यप्रवृत्या ह्यान्तरे पूव्वाख्यो धर्मो ऽनुमीयत्तइत्यर्थः । अधर्मति । ऊध्वगमनशीलेना हि जीव स्तस्य देहे ऽवस्थानेनाऽधमनुमीयत्तइत्यर्थः । बन्धमेाचै। फले । प्रवृत्ती तु समीच्यसमीच्यौ तये: साधने ते दर्शयति श्रास्रवेति । श्रास्राव यति गमयति । बन्धे ऽष्टविधमिति । यद्यपि पूर्वोक्त आम्रवे ऽपि ४५६ । १४ बन्थस्तयापि तद्धेतुत्वादयमपि बन्ध इत्यर्थः । अतिप्रसङ्गादिति । आशामादकादिज्ञानेभ्यो ऽपि मादकादिउिंटुिप्रसङ्गादित्यर्थः । वेिपाक हेतुरिति शरीराकारेण परिणामहेतु: । तच्च कर्मवेदनीयं शरीरद्वारेण त्ववेदनहेतुत्वादिति शुक्रशेणितव्यतिरेकजाते मिलितं तदुभयस्वरुपमा युष्कम् । तस्य देहाकारपरिणामशक्तिगेौंचिकम् । शक्तिमति तस्मिन् बीजे


२६८ अपशब्द इति प्रतिभातीति २-३-५ पु• पाः । + अत्र पञ्चमम् श्रभावाधिकरणम् (उपलब्यधिकरणै घा) पूर्णम् । तत्र सूत्राणि ५ नाभाव उपलब्धे: २८ वैधम्र्याच्च न स्वप्रादिवत् २९ न भावे ऽनुपलब्धेः ३० वणि