पृष्ठम्:वेदान्तकल्पतरुः.pdf/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५८
वेदान्तकल्पतरौ [त्र्प्र. १ पा.४ त्र्प्रधि.६
 

३१२ । & गृहीत्त इति श्रुत्थर्थः । आर्देरे धाभिरिद्ध श्राद्वैधाः । अभ्याहित उपचित्त पञ्चम्यर्थे षष्ठौ । धूमग्रहणं विस्फुलिङ्गादुपलक्षणार्थम् । किं तन्निःश्वसितं तदाह श्रुति: । यदृग्वेदे यजुर्वेदः सामवेदे ऽयर्वाङ्गिरस इतिहास: पुराणं विद्या उपनिषद: श्लोक्रा: सूचाण्यनुव्याख्यानानि व्याख्यानार्नीति । अथ र्वाङ्गिरसेोन्तश्चतुर्विधा मन्त्र: । इतिहास उर्वशी हारसरा: पुरुरवसमैलं चक्रमे इत्यादि । पुराणं सदेव सेम्येदमग्रश्रासीदित्यादि सर्गादिकथयकम् । विद्या देवयजनविद्याद्या: । उपनिषदः प्रियमित्येतटुपासीत्तत्याद्या रहस्योपासनाः । शत्नाका: ब्राह्मणप्रभवा मन्त्रास्तदेते श्लेाका इत्यादैः निर्दिष्टाः । सूचाण्यात्मे त्येवेापासीतेत्यादिवस्तुसंग्रहवाक्यानि ! अनुव्याख्यानानि संग्रहविवरणानि । व्याख्यानानि मन्त्रव्याख्या: । इत्यष्टविध्यं ब्राह्मणमित्यर्थः । युतै। शब्दस् ऋयर्थादर्थस्ऋष्टिरुत्तेति वदनामरूपप्रयञ्चकारणतां व्यावच्ताण इति भाष्याभि प्रायमाह यदा चेतेि । सिद्धान्त एव प्रकट इति गतार्थत्वं शङ्कते: ऽत शङ्कावसरे ऽपि युक्ता सिद्धान्तभाष्यव्याख्या । स यथा सैन्धवखिल्य इति 9) : १९ वाक्येन ज्ञाननिमित्त आत्यन्तिकः ग्रंलय: प्रपञ्चस्योक्तस्तमाह यथा सामुद्र मिति । विल्ये घन : । आत्यन्तिकप्रलये प्राकृते लये दृष्टान्तत्वनेाच्यत् इत्याह एतदिति । समुद्रे ऽपां लय: प्राकृतलये दृष्टान्तो न त्वात्यन्ति कलये । सर्वेषां स्पर्शानां त्वगेकायनमित्यादिदृष्टान्तप्रबन्थस्तच हि महा पुण्यलयसमये त्वगादिशब्दलच्यस्पशेत्वादिसामान्येषु तद्विशेषाणां तेषां च सामान्यानां क्रमेण ब्रमणि लय उच्यते इति एवं वा अरे इदं महदिति प्रतिं व्याचक्षाण उदाहरति। दार्षन्तिके इति । अवच्छेदे । ऽल्पत्वम् । यच हि द्वेत्तमिव भवति तदित्र इत्परं पश्यतीति वाक्यं विभजते स हे वाचेति । यच त्वस्य सर्वमात्मैवाभूत्सत्केन विजानीयादिति वाक्यं विवृ णेति श्रानन्देति । विषयाभावे ऽप्यात्मभूतं ब्रह्म जानीयादिति शङ्कापनु ३१४ ६ १ तये विज्ञातारमरे केन विजानीयादिति वाक्यं तइह्याचष्ट ब्रह्म वेति । येना हं नामृत्ता स्यामित्यमृतत्वोपक्रमाद् टुन्दुभ्यादिभिस्तटुपपादनात् । ब्रह तं परादादित्यादि द्वैतनिन्दा । इदं ब्रहयेदं क्षचमित्यारभ्येदं सर्वं यदयमात्में


[श्र. १ पा. ४ अधि. ६ कारणमिति २-३ पु• पा