पृष्ठम्:वेदान्तकल्पतरुः.pdf/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१७
वाक्यान्वयाधिकरणाम्।

स्वाराज्यम् अनन्यार्थीनत्वम् । मनेा मनउपाधिकेा जीवः । प्राणबन्धन प्राणाप्रय: * ॥

३१०।९
वाक्यान्वयात् ॥१७॥

अच जीवब्रह्मनिङ्गाभ्यां विशय: पूर्वच ब्रहायक्रमात् तत्परत्ववदि हापि जीवापक्रमात्तत्परतेति सङ्गति: । क चित्समन्वयस्य जीवमाचपर्यंत्रसा ननिषेधात्यादसङ्गत्ति: । मैचेयीब्राह्मणार्थमनुक्रामन् प्रातर्टननयेन जामि तामाशङ्कते नन्वित्यादिना । यियासता गन्तुमिच्छत्त। । कात्यायन्या द्वितीयभार्यया । यदद्यदि भगे: भगवनु तेनामृता किं स्यामिति प्रश्नः । उपश्रणवत्तामशनघसनादिमतां सिंटुरुरूपस्य वित्तस्यामृतत्वसाधनभात्राप्रा प्रतिषेधायेोगमाशङ्क तत्साध्यकर्मद्वारा प्राप्रिमुपपादयति एवमिनि । श्रुतै। तच्छब्दार्थमाह श्रमृतत्चेति । अमृतत्वसाधनज्ञानापन्यासाय वैराग्यमु त्यादयितुं वाक्यसन्दर्भमुवाचेत्यन्वयः । वात्रयसन्दर्भ व्यङयाति प्रात्मेति । आत्मा वा अरें इति कृत्वसन्धिकेा वैशब्दे । ऽनुकाराद्वाशब्द उक्त: । विहेि तानि विधिवत्रिगटैबौधितार्नीत्यर्थ । कस्मादित्यच द्रष्टव्य इत्यनुषङ्गः । श्रवणादीनि साधनानि यस्य तत्तथेतम् । आत्मानेा वेत्यादिवाक्ये विदि तमित्यस्यानन्तरं भवतीति शेषे द्रष्टव्य इत्यर्थ । मतिर्मननं विज्ञानं निदिध्यासनम् । श्रवणादिना यद्वर्शनं तेनेत्यर्थः । आत्मदर्शनफलमुका ऽनात्मदृष्टौ देोषदशेक्रकं वाक्यमवतारयति कुत इति । ब्राह्मण्याद्यभिमाने नियेाज्यत्वाविभावनेनात्मतत्वाद् भ्रंशयेदित्यर्थः । स यंथा टुन्दुभेमर्हन्यमा नस्य न बाह्यानु शब्दान् शत्रुकुयाद्वहणाय टुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीत इत्यादिश्रुत्सूिचितमनुमानं विशदयति यत्खल्विति । ३११ । २० स : दृष्टान्तो यथा लेकेि टुन्दुभेहेन्यमानस्य नक्षणया हन्यमानदुन्दुभ्यर्भि व्यक्तशब्टत्वसामान्यस्य विशेषभूतात् सामान्याट्टाह्मत्वेन ग्रहीतुं न शकुया दित्ति व्यतिरेकः एवमन्वये। ऽपि दुन्दुभिशब्दस्य ग्रहणेन तद्विशेषशब्दो दुन्दुभ्याघातसंज्ञके गृहीत आधातस्य वा ग्रहणेन तदवान्तरविशेषशब्दों


श्रत्र पञ्चमं जगद्वाचित्याधिकरणं ( वालाध्यधिकरणं वा ) पूर्णम् । तत्र मूत्राणिा ३ जगद्वाचित्वात् १६ जीवमुख्यप्राणलिङ्गावेति चेत्तट्टारव्यातम् १० अन्यायं तु जैमि निः प्रश्नव्या श्यानाभ्यामपि चैवमेके ॥ १८ स इति माति २-३ पु $ शव्द्धत्थस्येसि २-३ पुः पा