पृष्ठम्:वेदान्तकल्पतरुः.pdf/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१०
वेदान्तकल्पतरौ [त्र्प्र. १ पा.४ त्र्प्रधि.४
 

युगपट्टाविनी या' उत्पत्तिस्तत्प्रतिपादकानामित्यर्थ । आत्मन आकाशस्त पेजे। ऽस्ट्जतेत्यच भित्र: क्रम: । स मैलोक्रानस्तृष्जतेत्यक्रम इति । तन्नामरूपाभ्यां व्याक्रियतेत्यादीनि कर्मकर्चभिधानात्स्वयंकर्तृकत्वशंसी ३०१ । ८ नीति । ननु कार्यवेिगाने ब्रह्मणि किमायात्तमत्त आह स्पृष्ट्या चेति । धूमधूलिसंदेहे तटूगम्याग्निसंदेहवद् गमक्रकार्यसंदेहाट् गम्यब्रह्मसंटेह इत्यर्थः । कार्यविगानमभ्युपेत्याह सर्गेति । स्वयंकर्तृकत्वाऽन्यकर्तृकत्वाभ्यां सर्ग क्रमाऽक्रमव्युत्क्रमैस्तत्क्रमे च विवादे ऽपि स्रष्टरि स विवादेो न विद्यते सर्गस्य चाविवतितत्वात्तद्विवादे ऽकिञ्चित्कर इत्यर्थः । कारणविगानं परि हरति सतस्त्विति । असद्धा इदमग्रआसीदित्यादे असद्वचेा भत्तया । अन भिव्यक्तिश्च भक्ति : । तद्वेकआहुरित्यच निराकरणीयत्वेनानुवादे ऽसद्ध व इत्यर्थः । अपिशञ्टात्सर्गे क्रमे च न विवाद इति सवितम । तत्क्रटयति न लावदित्यादिना । तच विभिन्नक्रमत्वं तावत्परिहरति श्रनेकशिल्पे ति । पयंवदात कुशलः । संयवनं मिश्रणं धृत्तपूर्णपक्रान्नविशेष । क्रमेण नानाकार्याणि कुर्वाणे देवदते प्रयमस्येव चरमस्यापि तेन साक्षात्स्वष्टत्वा तते निष्यत्तिवैकुं शक्या । तथ्या पूर्वकार्यस्योत्तरकायेनिमित्वात्कायात्का र्यन्तरसर्गश्च शक्यवचन: ! दृष्टान्तमुवा एवं ब्रहक्यादाकाशादेर्धाय्वाद्युपा दानत्वमिति दान्तिकमाह तथेहापीति । अनलाऽनिलेत्ति तेजस: प्राय म्यनिद्रेशस्तत्प्राथम्यघटनस्य प्रस्तुतत्वात् । तर्हि कटा निर्देशविरोधयस्तचाह यदि त्विति । आकाशवायुतेजसां क्रमेणेत्यतिमुत्वा व्युत्क्रमाभिधाने हिं विरोध : स्यान्न तु तेजस : साक्षाद् ब्रह्मणः स्टुष्टिमाचाभिधाने । न ह्यनेन क्रमे बाध्यत्इत्यर्थः । एवमपिशब्दस्य भावमुक्का न स स्रष्टरीति श्लोकभागं व्याचष्ट अभ्युपेत्येति । यदवादि .धूमसन्देहेन दहनसन्देह ३०२ । १७ वत्स्मृष्टिसन्देह इति तदनूदद्यापनुदत् िन च स्मृष्टिविगानमिति । सत्या गया सृष्टिरुच्यते न तु सृष्टा तात्पर्यमता मिथ्याभूत्तायां स्वधै। विगानं न देये। ऽपि त्वलंकार इत्यर्थः । ननु स्टेः कुत आत्मप्रमित्यर्थत्ता विपरीत्तता कस्मान्न स्यादत्त प्राह तज्ज्ञानं चेति । तदनुगुणतयेति । व्याख्यातं च