पृष्ठम्:वेदान्तकल्पतरुः.pdf/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०९
कारणत्वाधिकरणम् ।

गुणवत्तया च देवा उपासते तेन तचायुष्मन्तो जाता: । अस्मिन्मन्त्रे षष्ठय न्तज्योतिषा पञ्संख्यापूरणं नात्मज्योतिषा एकस्याधारत्वाथेयत्वाऽयेगा दिति ॥

३००।७
कारणत्वेन चाकाशादिषु ययाव्यपदिष्टोत्क्तः ॥१४॥

अप्रकाण्डे ऽनन्नसरे । भविता भविष्यति । मानान्तरविरोधपरि हारे द्वितीयाध्यायार्थः । मुर्तीनामितरेतरविरोधपरिहारस्तु नानाशाखाग तपूर्वापरवाक्रय पर्यलेावनया नानाशाखानामन्योन्यवाक्यानां चेतरेत्तरविरोध नानेति । नाना भित्रा एका चेति तये।क्ता । यदि मानान्तराऽविरोधा द्विती याध्यायार्थस्तर्हि वियत्यादादै कथं श्रुत्तीनामित्तरेतराऽविरोधचिन्ता ऽरु आह प्रासङ्गिक त्विति । विप्रतिषेधात् परपक्षाणामनपेच्यत्वे उत्तें स्वप तस्यापि तत्प्रसङ्गे तन्निवृति: प्रयेजनं तचैव प्रतिपादयिष्यतइत्यर्थः ।

परैरुद्धाविता देोष उद्धतेव्य: स्वदर्शने ।
इति शिक्षार्थमकत्यकिन्तां तचाकरोन्मुनिः ॥

धाचित्कस्याऽसच्छब्दस्य कर्मकर्तृप्रयेगस्य चासट्टादपरत्वं स्वभाव धादपरत्वं च व्युदस्य गतिसामान्यव्यवस्थापनात्यादसङ्गतिः । अय वा एतदारभ्य चौण्यधिकरणानि पादान्तरसङ्गतान्यपि अवान्तरसङ्गतिलेनाभादिह लिखितानि । प्रकृतिश्चेत्यस्य त्वध्यायावसाने लेखे निमित्तं वदह्यते । एतेने त्यस्यापि सर्वन्यायातिदेशत्वादध्यायावसानण्व निवेश : । जगत्कारणवादि वाक्यानि ब्रह्मणि प्रमाणं न वेति विप्रतिपत्तेर्विशये पूर्वचाऽऽत्रज्योतिधेर्वि कल्पेनेापास्तौ निवेशादविरोध उक्त: । इह तु सिद्धे कारणे चैकाल्यायेगाद्वि रोधे सत्यप्रामाण्यमिति पूर्वपक्षमाह वाक्यानामिति । वाक्यानां कार्ये ३०१ । २ विरोधात्कार्यद्वारगम्ये जगदद्यानै न समन्वयेया वेदान्तानां कारणे विगानात् तदुपलचा परमात्मनि| च न सिध्यतीत्यर्थः । विभिन्नक्रमा प्रक्रमा च


श्रत्र तृतीयं संख्याप्रसर्जनाधिकरणं (सांख्याधिकरणं ३ धा) पूर्णम् । तत्र सूत्राणि । न संख्योपसंयहादपि नानाभावाद्धतिरेकाच्च ११ प्राणादये घात्रयशेषात् १२ ज्योतिषेकेषामसत्यये १३ ॥ $ घ्या• सू' म' ५ पा• ४ मू• २३ | पररात्मनोसि २-३ पु. एाः ।