पृष्ठम्:वेदान्तकल्पतरुः.pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९१
तिर्वीतार्थवादत्वाधिकरणम् ।

प्रायं च प्रार्चीनावीतं वचनान्तरेण पितृयज्ञे । तदनुवादेन निर्वीतमित्यादि रर्थवादं उपवीतं स्तोतुमिति ।

ननु यदि द्वादशेपसत्ताधाक्यस्य प्रकरणादनुत्कर्ष: कथं तर्हि जेमिं निरपकृष्येतेत्युत्कर्षमाहात्त आह तस्मादिति । द्वादशेपसन्ताया: प्रकरणे २०५ । ऽ ऽङ्गत्वेन निवेशाभावाभिप्राये । ऽपकर्षशब्द इत्यर्थ । ज्योतिष्टोमप्रकरणाम्ना तघाक्यस्य नापकर्ष इत्यधस्तादन्वय: । तदेवं द्वादशेपसत्तावाक्यस्य प्रकार णनिवेशसमर्थनेन प्रतिबन्दौ निरस्ता । ननु तर्हि पूष्णो ऽहं देवयज्यया प्रजया च पशुभिरभिजनिर्षीयेत्यादीनामिष्टदेवतानामनुस्मरणाख्यानुमन्त्रणा थैमन्त्राणां दर्शपूर्णमासप्रकरणानेात्कर्ष: स्यात्तवाह पूषादीति । दार्शपैर्ण मासिकाग्न्यादिदेवतानुमन्त्रणमन्त्रनिरन्तरपाठात् पूषादिमन्त्राणां नाग्नेयादि विथिभिरर्थवादत्वेन समभिव्याहारावगति: । तदिदमुक्तमगत्योति । याव निनीष्यन्ते तचान्यता न प्राििरत्याह पौष्णादैा चेति । अस्तु तर्हि ज्योति वैक्येष्वपि श्रुतिवशादादित्यवादिना निर्गुणप्रकरणानुपयेोगादचैिरादिमार्ग च सेोपयेगत्वादुत्कर्षेस्तचाह इह त्विाति । तुशब्दो नेत्यर्थे । इह ज्योति वन्तीत्यादिरििवशदः । मार्गपर्वत्वेनादित्यस्तच स्वशब्दोपात्तः संवत्सरादा दित्यमिति । ज्यातिर्वाक्ये सु ज्येति:शब्दमापं श्रुत्तं न मार्गे ऽत्पश्चाविशद मिदमेकदेशमादित्यं वदद्वदेततश्चास्य संपूर्णमार्गेौपदेशके ऽर्चराद्यपदेशेने त्कर्ष निप्प्रयेजनत्वादित्यर्थः । ननु यदद्य.चैरादिमार्गे प्राप्र आदित्यस्त है मेव ज्योतिर्वाक्यं पूषादिमन्त्रवटुत्कर्षि शक्रदेशा.भधानेन त्वर्चिरादिमार्ग निर्गुणप्रकरणे ऽनुवदद् ब्रह्मथ्यानं स्तातुं सायासेो ऽर्चरादिपय इदं तु निरायासमितीत्यत आह न च द्वादशोति । अस्तु तर्हि द्वादशत्ववाक्ये ऽपि ) । १३ प्रेतार्थसंसोपरत्वलेनाभेन विधित्वमिति चेतच वक्तव्यम् । क्रिमीनशब्देखें रुळिमभङ्का वाक्यं श्रोतार्थमाश्रयेतात भङ्का। नाद्य इत्याह द्वादशेति । अहीनधर्मस्येह विधे प्रकरणं विच्छिद्येत विच्छेदस्य चायुक्तत्वं द्वादशा


स्तुनेत्विति १-२ पुः प्रा