पृष्ठम्:वेदान्तकल्पतरुः.pdf/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९०
वेदान्तकल्पतरौ [त्र्प्र. १ पा.३ त्र्प्रधि.११
 

सङ्गप्रदर्शनार्थमाह प्रकरणेति । अहीनश्रुतिरहर्गणे रुढा । भगवंस्तु पाणिनि: स्वरायें प्रत्ययमनशशास । सा जयति: अतिरिव ब्रह्मप्रक्रकर णरुद्धा साहूमभिदधीत्त तचेव च द्वादशेपसत्तां विदधीत । तत्किं विध तामु । अयुक्त हिँ विधातुमुत्कष्ट्रस्य सिद्धान्तित्तत्वादित्यर्थः । अवयवव्य २७४ । २१ त्पत्येत्युक्त तामाह स हीति । सर्वप्रकृतित्वेन हीयते कुतश्चिन्न कृत्स्त्रा ङ्गविधानात्र न्यूने ज्योतिष्टोम इत्यर्थ । अर्हीनशब्दस्याहर्गणे रुळत्वान्न टुबै लावयवप्रसिद्धा साहूवाचिता ऽतश्च द्वादशत्वस्य न साङ्के निवेश इति द्वाद शाहादावुत्कर्ष इति यथाभाष्यं सिद्धान्त । अच वार्तिक्रारपादसंमत्तं सिद्धा न्तमादश्यै विरोथं परिजिह्वीषुर्यथास्थित्तसिट्टान्तमध्ये एकदेशमनुजानाति श्रवयवेति । द्वादशेपसताया: प्रकरणे विधानाभावे ऽपि द्वादशाहीनस्येति घाश्वस्य न प्रकरणादुत्कर्ष इत्याह नापीति । प्रतिज्ञाद्वयमिदम् । इत प्रकरणादिदं वाक्यं नापकृष्येतापकृष्टं च सदहर्गणे द्वादशेपसतां न विधत्त इ.त । तचादद्यां प्रतिज्ञामुपपादयति परेति । यदि विधिपरं सदिदं वाक्यम पकृष्येत तते। ऽर्हीनधर्म ज्योतिष्टोमप्रकरणे विधत्तइति स्यात् । तच्चान्याय्यम् कुरुत इत्यत आह श्रसंबद्धेति । मध्ये प्रकृतासंगतविधाने तत्पदैः प्रकरणं वि.च्छद्येत । पुनस्तदुद्धारेण सन्धाने सति क्रेश: स्यादिति । यदि नाप कर्षो वाक्यस्य किं तर्हि प्रथेोजनमत आह तेनेति । द्वादशेशापसद इति वाक्य न द्वादशाहप्रकरणे विहिता द्वादशेपसत्ता तद्विकृतिषु अतिदेशप्रा ऽनेन वाक्येन ज्योतिष्टोमे ऽनूद्यते वित्वविधिमैचित्येन स्तोतुम् । अर्हीने हि महँस्तस्य द्वादश साहूस्तु शिशुस्तस्य तिम्र इत्यर्थः । अनेन द्वितीया

२७५ । निवीतादिवदिति । निर्वीतं मनुष्याणां प्राचीनार्वीतं पितृणा मुपवीतं देवानामिति दर्शपूर्णमासयेरामायते । त्वपर्वीतं विधीयते एव । इतरयेस्तु विधिस्ताथैवाद इति संशये सत्यपूर्वार्थलाभाद् मनुष्यशब्दस्य च मनुष्यप्राधान्याभिधायित्वात्प्रधाने आतिथ्ये कर्मणि नेिव्यात्तव्यम् पिये च प्राचीनमाव्यातव्यम् इति पूर्वपक्षे राद्धान्त: । प्रायं हि मनुष्याणां क्रियासु साकर्याय कण्ठालम्बिवस्त्रधारणं देहार्ड बन्धनं वा निर्वोत्तम् ।


पूर्वपक्षे इति नास्ति २-३ पु