पृष्ठम्:वेदान्तकल्पतरुः.pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वेदान्तव्कल्पत्रे [ अ. १ पा. ३ अधि. ८ न च यथाश्रुत्तं शक्यं घटयितुमितिहासपुराणाथर्वणमन्त्रयेरसाधा रणसंबन्धाभावादत्त: कुसुममधुकरचिन्तनैक्रप्रयेजनानां कर्ममन्त्राणामगत्या विकल्प इति । अथ ये ऽस्येIध्र्वा रश्मयस्ता एवास्ये टुं मथुनाडयो गुह्या २३२ । १३ ण्वादेश। मथुकृते ब्रहमेव पुष्पमिति । पञ्चमपर्यायं व्याचष्ट ऊध्वा इति । १६ गेप्यत्वमुक्तम् । व्याख्यातां मथुविदद्यामुपसंहरति ता एता इति । नाडी निट्रेशे ऽमृताद्युपाल् क्षणार्थ: । थशआद्यमृतस्याचाक्षुषत्वाद्वष्ठति ज्ञानमाच विवक्षेत्याह उपलभ्येति । युताविन्द्रियमिति तत्साकल्यविवदता' इन्द्रिय माचसंबन्धस्य सिंट्टत्वेन फलत्वाभावादित्याह इन्द्रियसाकल्येति । अनं च त्दाद्यमतुं येrभ्यं वस्वादुपजीव्यान्यमृतानि । विजानतामित्यादि भाष्यार्थमाह न केवलमिति । एकस्मित्रादित्ये उपास्येापासकभावे। विरुटुः । वस्व दैौ तु स च प्राप्यप्रापक्रभावश्चेत्यर्थः । देवादीनां सर्वेषां सर्वविद्यासु किमधिकार उत्त यथासंभवमित्ति विकल्य प्रथमं निरस्य द्वितीयं २५२ । ११ शङ्कते यद्युच्येतेति । भाष्ये वाक्रवशेषप्रसिद्धिः । पुरस्तादुदेत्ता पश्चादस्त मेतेत्यादि: । हें इन्द्र ते दतिणं हस्तं जगृम्भ गृहीत्तवन्तो वयम् । इमे रोटर्सी इन्द्र यदि गृङ्गसि तर्हि ते तव काशिर्मुष्टि: मुष्टा संमातइत्यर्थः । मुष्टिप्रकारमभिनयति इदिति । इत्यमित्यर्थः । तुविग्रीव: गृयुीव वयाच्छिद्रं सावकाशादर इत्यर्थः । अतणवान्धसे ऽन्नस्यापयुक्तस्य मदे हर्षे सति इन्द्रो वृचाणि शचून् जिघ्रते हतवानिति प्रस्थितस्योपकल्पितस्य कस्य हविषे भागमद्धि सेामस्य सुत्तस्य भागं पिब चेत्यर्थः । ईशानामैश्वर्य देव ताया दर्शयतीत्यनुषङ्गः । इन्द्रो दिव: स्वर्गस्येशे ईष्ट इति सर्वचानुषङ्गः । अपां पातालस्य । वृधां वीरुधां स्थावराणामु । मेधिराणां मेधावतां जङ्गमानामिति यावत् । प्राप्स्य रक्षणे तमे येोगे चाप्राप्रापणे इन्द्र ईष्ट ऽत्ता हव्य इन्द्रो यष्टव्य इत्यर्थे । हे इन्द्र जगता जङ्गमस्य तस्थुष स्थावरस्य चेशानं स्वदृशं दिव्यज्ञानं त्वां स्तुम इत्यथे: । वरिवसितारं पूज यितारम् । आहुतिभि: हुतादेो देवान् प्रीणयति । हुतमदन्तीति हुतादः । तस्मै हाचे प्रीता देवा इषमत्रमूञ्जे बलं च प्रयच्छन्तीति । विवक्षयेति २ पु. या