पृष्ठम्:वेदान्तकल्पतरुः.pdf/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७५
देवादीनां ब्रह्मविद्यायामधिकारसमर्थनम् ।

तच लग्नमित्यर्थः । अन्तरिक्षतमपूप इति श्रुतिं व्याचष्ट आदित्यस्य हीति । अपूपव्याख्या पटलमिाति । प्रसिद्धं मध्वपूपसाम्यमाह तत्रेति । मुत्तिनिष्टिपञ्चामृतान्याह यानि चेति । एवं ह्यामनन्ति तस्यादित्यस्य ये २५१ । ११ प्राञ्जो रश्मयस्ता एवास्य प्राच्यो मथुनाडग्र: कट्टच ण्व मथुकृतः क्ऋत्रेट् एव पुण्यं ता अमृता आपस्ता वा एता कटच: एतमृग्वेदमभ्यतपैस्तस्याभित प्रस्य यशस्तज इन्द्रियं वीर्यमन्नादां रसेो ऽजायत तद्दक्षतरत्तदादित्यमभिते ऽम्प्रयत्नद्वा एतदद्यदेत्तदादित्यस्य रोहितं रूपमित्यादि । मथुनाडो मध्वा थारच्छिद्राणीत्यर्थः । व्यक्षरद्विशेषेणागमङ्गत्वा चादित्यस्य पूर्वभागमाश्रित वदित्यर्थः । ता अमृता आप इत्येत्तङ्काचष्ट यानि चेति । यादृङ् मथु करैर्निर्वत्यैते मधु तदाय: । त्ताश्चामृतसाधनत्वादमृता इति श्रुत्यत्रार्थः । कच एव मधुकृत्त इत्येत्तहाचष्ट यथा हि भ्रमरा इति । मन्त्रै:* प्रयुक्त कर्मफलात्मकं रसं स्रवर्तीत्युचां मधुपयसाम्यम् । अष्टय ये ऽस्य दक्षिणा इत्या दिश्रुतिं व्याचष्ट अथास्येत्यादिना । यर: कृष्णमित्यमृतं श्रुतैः निर्द्धि तद्रश्म्यपाधिकमित्यभिप्रेत्याह प्रतिकृष्णाभिरिति । चतुर्थपयाये ऽथर्वाङ्गिरसे । मधुकृत इतिहासपुराणं पुण्यमित्युक्तम् । तचाथर्वाङ्गिरसम सुमेभ्य आकृत्याग्नौ हुत्तममृतमयर्वमन्त्रा आदित्यमण्डलं नयन्तीत्यन्वय । इतिहासपुराणमन्त्रप्रयेोग्याभ्यं कमाह तथा ऽश्वमेधेति । कर्मकुसुमादा - २५२ हृत्येत्यनुषङ्गानभ्यते । ननु कथयमितिहासादिमन्त्राणां वाचस्तोमसंबन्यो ऽत आह अश्वमेधेति । पारिवेा यदृच्छया बुट्टिस्यमन्त्रशंसनम् । सर्वाण्याख्यानानि पारिवे शंसन्तीति प्रवणादैतिहासिकान्यपि गृह्यन्तइति भाव ।

विकल्पेनाच विज्ञेयं पुण्यभ्रमरचिन्तनम् ।
इतिहासपुराणास्थमथ वा ऽथर्ववेदगम् ॥


  • तटप्येषाधिकमिति ३ पुः पा• ।